SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ३२९ ७०] प्रवचनसारः णिग्गंथो पव्वइदो वदि जदि एहिगेहि कम्मेहिं । सो लोगिगो त्ति भणिदो संजमतवसंजुदो चावि ॥ ६९॥ निर्ग्रन्थः प्रव्रजितो वर्तते यधैहिकैः कर्मभिः । स लौकिक इति भणितः संयमतपःसंयुतश्चापि ॥ ६९ ॥ प्रतिज्ञातपरमनैन्थ्यप्रव्रज्यवादुदृढसंयमतपोभारोऽपि मोहबहुलतया श्लथीकृतशुद्धचेतनव्यवहारो मुहुर्मनुष्यव्यवहारेण व्याघूर्णमानखादैहिककर्मानिवृत्तौ लौकिक इत्युच्यते ॥ ६९ ॥ अथ सत्संग विधेयखेन दर्शयति तम्हा समं गुणादो समणो समणं गुणेहिं वा अहियं । अधिवसदु तम्हि णिचं इच्छदि जदि दुक्खपरिमोक्खं ॥ ७० ॥ तस्मात्समं गुणात् श्रमणः श्रमणं गुणैर्वाधिकम् । अधिवसतु तत्र नित्यं इच्छति यदि दुःखपरिमोक्षम् ॥ ७० ॥ तिसिदं व भुक्खिदं वा दुहिदं दद्वण जो हि दुहिदमणो । पडिवजदि तं किवया तस्सेसा होदि अणुकंपा ॥ *२२॥ तिसिदं व भुक्खिदं वा दुहिदं वा दट्टण जो हि दुहिदमणो पडिवजदि तृषितं वा बुभुक्षितं वा दुःखितं वा दृष्ट्वा कमपि प्राणिनं यो हि स्फुटं दुःखितमनाः सन् प्रतिपद्यते स्वीकरोति । कं कर्मतापन्नम् । तं प्राणिनम् । कया । किवया कृपया दयापरिणामेन तस्सेसा होदि अणुकंपा तस्य पुरुषस्यैषा प्रत्यक्षीभूता शुभोपयोगरूपानुकम्पा दया भवतीति । इमां चानुकम्पां ज्ञानी स्वस्थभावनामविनाशयन् संक्लेशपरिहारेण करोति । अज्ञानी पुनः संक्लेशेनापि करोतीत्यर्थः ॥ २२ ॥ अथ लौकिकलक्षणं कथयतिणिगंथो पव्वइदो वस्त्रादिपरिग्रहरहितत्वेन निर्ग्रन्थोऽपि दीक्षाग्रहणेन प्रबजितोऽपि वट्टदि जदि वर्तते यदि चेत् । कैः । एहिगेहि कम्मेहिं ऐहिकैः कर्मभिः भेदाभेदरत्नत्रयभावनाशकैः ख्यातिपूजालाभनिमित्तैज्योतिषमन्त्रवादिवैदिकादिभिरैहिकजीवनोपायकर्मभिः सो लोगिगो त्ति भणिदो स लौकिको व्यावहारिक इति भणितः । किं विशिष्टोऽपि संजमतवसंजुदो चावि द्रव्यरूपसंयमतपोभ्यां संयुक्तश्चापीत्यर्थः ॥ ६९ ॥ अथोत्तमसंसर्गः कर्तव्य इत्युपदिशति-तम्हा यस्माद्धीनसंसर्गाद्गुणहानिर्भवति तस्मात्कारणात् अधिधारणकर दीक्षित हुआ मुनि [ यदि] जो [ ऐहिकैः] इस लोकसम्बन्धी [कर्मभिः] संसारी-कर्म ज्योतिष, वैद्यक, मंत्र यंत्रादिकोंकर [ वर्तते ] प्रवर्ते, तो [सः] वह भ्रष्ट मुनि [ संयमतपःसंप्रयुक्तोऽपि] संयम तपस्याकर सहित हुआ भी [लौकिकः] लौकिक [इति] ऐसे नामसे [भणितः] कहा है। भावार्थ- यद्यपि निग्रंथ दीक्षाकी प्रतिज्ञा की है, संयम तपस्याका भार भी लिया है, लेकिन जो मोहकी अधिकतासे शुद्ध चेतना व्यवहारको शिथिल करता है, 'मैं मनुष्य हूँ ऐसे अभिमानकर घूम रहा है, और इसलोक सम्बन्धी कर्मोंसे रहित नहीं हुआ ऐसा भ्रष्ट मुनि लौकिक कहलाता है । ऐसेकी संगति मुनिको त्यागने योग्य है ॥ ६९ ॥ आगे अच्छी संगति करनी चाहिये, प्रव. १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy