________________
६८ ]
प्रवचनसारः
श्रामण्यावलेपवशात् कदाचिदनन्तसंसार्यपि भवति ॥ ६६ ॥ or श्रामण्येनाधिकस्य हीनं सममिवाचरतो विनाशं दर्शयतिअधिगगुणा सामण्णे वहंति गुणाधरेहिं किरियासु । जदि ते मिच्छुवजुत्ता हवंति पभट्टचारिता ॥ ६७ ॥ अधिकगुणाः श्रामण्ये वर्तन्ते गुणाधरैः क्रियासु । यदि ते मिथ्योपयुक्ता भवन्ति प्रभृष्टचारित्राः ॥ ६७ ॥ स्वयमधिकगुणा गुणाधरैः परैः सह क्रियासु वर्तमाना मोहादसम्यगुपयुक्तत्वाच्चारित्राद्भ्रश्यन्ति ॥ ६७ ॥
अथासत्संग प्रतिषेध्यत्वेन दर्शयति
णिच्छिद सुत्तस्थपदो समिदकसाओ तवोधिगो चावि । लोगिगजणसंसग्गं ण चयदि जदि संजदो ण हवदि ॥ ६८ ॥
Jain Education International
यदि कालान्तरेऽप्यात्मनिन्दां करोति तथापि न भवतीति ॥ ६६ ॥ अथ स्वयमधिकगुणाः सन्तो गुणाधरैः सह बन्दनादिक्रियासु वर्तन्ते तदा गुणविनाशं दर्शयति — वति वर्तन्ते प्रवर्तते जदि यदि चेत् । क वर्तन्ते । किरियासु वन्दनादिक्रियासु । कैः सह । गुणाधरेहिं गुणाधरैर्गुणरहितैः । स्वयं कथंभूताः सन्तः । अधिगगुणा अधिकगुणाः । क । सामण्णे श्रामण्ये चारित्रे ते मिच्छुवजुत्ता हवंति कथंचिदि प्रसंगान्मिथ्यात्वप्रयुक्ता भवन्ति । न केवलं मिथ्यात्वप्रयुक्ताः पभट्टचारिता प्रभ्रष्टचारित्राश्च भवन्ति । तथाहि—यदि बहुश्रुतानां पार्श्वे ज्ञानादिगुणवृद्धयर्थं स्वयं चारित्रगुणाधिका अपि वन्दनादिक्रियासु वर्तते तदा दोषो नास्ति । यदि पुनः केवलं ख्यातिपूजालाभार्थं वर्तन्ते तदातिप्रसंगादोषो भवति । इदमत्र तात्पर्यम् - वन्दनादिक्रियासु वा तत्त्वविचारादौ वा यत्र रागद्वेषोत्पत्तिर्भवति तत्र सर्वत्र दोष एव । ननु भवदीयकल्पनीयमागमे नास्ति । नैवम् । आगमः सर्वोऽपि रागद्वेषपरिहारार्थम् एव परं किंतु ये केचनोत्सर्गापवादरूपेणागमनयविभागं न जानन्ति त एव रागद्वेषौ कुर्वन्ति न चान्य इति ॥ ६७ ॥ इति पूर्वोक्तक्रमेण 'एयग्गगदो' इत्यादि चतुर्दशगाथाभिः स्थलचतुष्टयेन श्रामण्यापरनामा मोक्षमार्गाभिधानस्तृतीयान्तराधिकारः भटकता है । इस कारण अपने से बड़ोंका विनय करना योग्य है || ६६ ॥ आगे आप यतिपनेमें उत्कृष्ट हो, और जो गुणहीनकी विनयादिक करता है, तो उसके चारित्रका नाश होजाता है, यह दिखलाते हैं - [ यदि ] जो [ श्रामण्ये] यतिपनेमें [ अधिकगुणाः ] उत्कृष्ट गुणवाले महामुनि हैं, वे [गुणाधरैः ] गुणोंकर रहित हीन मुनियोंके साथ [ क्रियासु ] विनयादि क्रियामें [ वर्तन्ते] प्रवर्तते हैं, तो [ते] वे उत्कृष्ट मुनि [ मिथ्योपयुक्ताः ] मिथ्या भावोंकर सहित हुए [ प्रभृष्टचारित्राः ] चारित्रभ्रष्ट [ भवन्ति ] होजाते हैं । भावार्थ — जो अपनेसे हीन गुणोंवालेका विनय आदर करते हैं, वे अज्ञानी हुए संयमका नाश करते हैं ॥ ६७॥ आगे कुसंगतिका निषेध करते है - [ निश्चितसूत्रार्थपदः ] निश्चय करलिये हैं, सिद्धान्त और जीवादि पदार्थ जिसने [ शमितकषायः ] और जिसने कषायोको
३२७
For Private & Personal Use Only
www.jainelibrary.org