SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ कुन्दकुन्दविरचितः [अ० ३, गा० ४५-- समवायः । ततः शुभोपयोगिनोऽपि धर्मसद्भावाद्भवेयुः श्रमणाः किंतु तेषां शुद्धोपयोगिभिः समं समकाष्ठवं न भवेत् , यतः शुद्धोपयोगिनो निरस्तसमस्तकषायवादनास्रवा एव । इमे पुनरनवकीर्णकषायकणवात्सास्रवा एव । अत एव च शुद्धोपयोगिभिः समममी न समुच्चीयन्ते केवलमन्याचीयन्त एव ॥४५॥ अथ शुभोपयोगिश्रमणलक्षणमासूत्रयति अरहंतादिसु भत्ता वच्छलदा पवयणाभिजुत्तेसु । विजदि जदि सामण्णे सा सुहजुत्ता भवे चरिया ॥ ४६॥ अहंदादिषु भक्तिवत्सलता प्रवचनाभियुक्तेषु ।। विद्यते यदि श्रामण्ये सा शुभयुक्ता भवेच्चर्या ॥ ४६॥ सकलसंगसंन्यासात्मनि श्रामण्ये सत्यपि कषायलवावेशवशात् स्वयं शुद्धात्मवृत्तिमात्रेणावस्थातुमशक्तस्य परेषु शुद्धात्मवृत्तिमात्रेणावस्थितेष्वहंदादिषु शुद्धात्मवृत्तिमात्रावस्थितिप्रतितेष्वपि मध्ये शुद्धोपयोगयुक्ता अनास्रवाः शेषाः सातवा इति यतः कारणात् । तद्यथा-निजशुद्धात्मभावनाबलेन समस्तशुभाशुभसंकल्पविकल्परहितत्वाच्छुद्धोपयोगिनो निरास्रवा एव शेषाः शुभोपयोगिनो मिथ्यात्वविषयकषायरूपाशुभास्रवनिरोधेऽपि पुण्यास्रवसहिता इति भावः ॥ ४५ ॥ अथ शुभोपयोगिश्रमणानां लक्षणमाख्याति-सा मुहजुत्ता भवे चरिया सा चर्या शुभयुक्ता भवेत् । कस्य । तपोधनस्य । कथंभूतस्य । समस्तरागादिविकल्परहितपरमसमाधौ स्थातुमशक्यस्य । यदि किम् । विजदि जदि विद्यते यदि चेत् । क । सामण्णे श्रामण्ये चारित्रे । किं विद्यते । अरहंतादिसु भत्ती अनन्तगुणयुक्तेष्वर्हत्सिद्धेषु गुणानुरागयुक्ता भक्तिः वच्छलदा वत्सलस्य भावो वत्सलता वात्सल्यं विनयोऽनुकूलवृत्तिः । केषु विषयेषु । पवयणाभिजुत्तेमु प्रवचनाभियुक्तेषु । प्रवचनशब्देनात्रागमो भण्यते संघो वा तेन प्रवचनेनाभियुक्ताः प्रवपदार्थमें दोनोंका समवाय है, इस कारण शुभोपयोगीके भी धर्मका अस्तित्व है, इसी लिये शुभोपयोगी मी परमागममें मुनि कहे हैं, परंतु इतना विशेष है, कि शुभोपयोगी शुद्धोपयोगीकी दशामें समानता नहीं है, क्योंकि शुद्धोपयोगी समस्त कषायोंसे रहित है, निरास्रव है, और शुभोपयोगी कषाय अंशसे रहित नहीं है, इसके कषायका अंश जीवित है, सास्रव है । इसलिये शुद्धोपयोगीके बराबर नहीं है, जघन्य है ॥ ४५ ॥ आगे शुभोपयोगी मुनिका लक्षण कहते हैं-[यदि] जो [श्रामण्ये] मुनि-अवस्थामें | अहंदादिषु भक्तिः ] अरहंतादि पंचपरमेष्ठियोंमें अनुराग और [प्रवचनाभियुक्तेषु] परमागमकर युक्त शुद्धात्म स्वरूपके उपदेशक महामुनियोंमें [वत्सलता] प्रीति अर्थात् जिस तरह गौ अपने बछड़ेमें अनुरागिणी होती है, उसी तरह [विद्यते प्रवर्ते, तो [सा] वह [शुभयुक्ता] शुभ रागकर संयुक्त [चर्या] आचारकी प्रवृत्ति [भवेत् ] होती है। भावार्थ-जो मुनि समस्त परिग्रहके त्याग करनेसे मुनि-अवस्थाको भी प्राप्त है, परंतु कषाय अंशके उदयवशसे आप शुद्धात्मामें स्थिर होनेको अशक्त है, तो वह मुनि, जो शुद्धात्मस्वरूपके उपदेष्टा हैं, उनमें भक्तिसे प्रीतिकरके प्रवर्तता है, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy