SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४७ ] प्रवचनसारः पादकेषु प्रवचनाभियुक्तेषु च भक्त्या वत्सलतया च प्रचलितस्य तावन्मात्ररागप्रवर्तितपरद्रव्यप्रवृत्तिसंवलितशुद्धात्मवृत्तेः शुभोपयोगि चारित्रं स्यात् । अतः शुभोपयोगिश्रमणानां शुद्धात्मानुरागयोगि चारित्रत्वं लक्षणम् ॥ ४६ ॥ अथ शुभोपयोगिश्रमणानां प्रवृत्तिमुपदर्शयति— वंदणणमंसणेहिं अब्भुट्ठाणानुगमणपडिवत्ती । समणेसु समावणओ ण णिंदिदा रायचरियम्हि ॥ ४७ ॥ वन्दननमस्करणाभ्यामभ्युत्थानानुगमनप्रतिपत्तिः । श्रमणेषु श्रमापनयो न निन्दिता रागचर्यायाम् ॥ ४७ ॥ शुभोपयोगिनां हि शुद्धात्मानुरागयोगिचरित्रतया समधिगतशुद्धात्मवृत्तिषु श्रमणेषु वन्दननमस्करणाभ्युत्थानानुगमनप्रतिपत्तिमवृत्तिः शुद्धात्मवृत्तित्राणनिमित्ता श्रमापनयनमवृत्तिश्च न दुष्येत् ॥ ४७ ॥ ३११ चनाभियुक्ता आचार्योपाध्यायसाधवस्तेष्विति । एतदुक्तं भवति — स्वयं शुद्धोपयोगलक्षणे परमसामयिके स्थातुमसमर्थस्यान्येषु शुद्धोपयोगफलभूतकेवलज्ञानेन परिणतेषु तथैव शुद्धोपयोगाराधकेषु च यासौ भक्तिस्तच्छुभोपयोगिश्रमणानां लक्षणमिति ॥ ४६ ॥ अथ शुभोपयोगिनां शुभप्रवृत्तिं दर्शयति-ण णिंदिदा नैव निषिद्धा । क । रायचरियम्हि शुभरागचर्यायां सरागचारित्रावस्थायाम् । का न निन्दिता । वंदणणमंसहिं अब्भुद्राणानुगमणपडिवत्ती वन्दननमस्काराभ्यां सहाभ्युत्थानानुगमनप्रतिपत्तिप्रवृत्तिः । समणेसु समावणओ श्रमणेषु श्रमापनयः रत्नत्रयभावनाभिघातक श्रमस्य खेदस्य विनाश इति । अनेन किमुक्तं भवति - शुद्धोपयोगसाधके शुभोपयोगे स्थितानां तपोधनानां इत्थंभूताः शुभोपयोगप्रवृत्तयो रत्नत्रयाराधकस्वरूपेषु विषये युक्ता एव विहिता एवेति ॥ ४७ ॥ अथ शुभोपयोगिनामेवेत्थंभूताः प्रवृत्तयो भवन्ति न उस मुनिके इतनी ही रागप्रवृत्तिकर परद्रव्यमें प्रवृत्ति होती है, और वह शुद्धात्मतत्वकी स्थिरतासे चलित होता है । ऐसे मुनिके शुभोपयोगरूप चारित्रभाव जानना । ये ही पंचपरमेष्ठियों में भक्ति, सेवा, प्रीति, शुभोपयोगी मुनीश्वरका लक्षण प्रगट हैं ॥ ४६ ॥ आगे शुभोपयोगी मुनीश्वरकी प्रवृत्ति दिखलाते हैं - [ रागचर्यायां] सरागचारित्र अवस्थामें जो शुभोपयोगी मुनि हैं, उनको [ श्रमणेषु ] शुद्धस्वरूपमें थिर ऐसे महामुनियोंमें [ श्रमापनयः ] अनिष्ट वस्तुके संयोगसे हुआ जो खेद उसका दूर करना, और [वन्दननमस्काराभ्यां ] गुणानुवादरूप स्तुति और नमस्कार सहित [ अभ्युत्थानानुगमनप्रतिपत्तिः ] आते हुए देखके उठकर खड़ा हो जाना, पीछे पीछे चलना, ऐसी प्रवृत्तिकी सिद्धि, [न निन्दिता ] निषेधरूप नहीं की गई है। भावार्थ- शुभोपयोगी मुनि जो महा मुनीश्वरोंकी स्तुति करें, नमस्कार करें, उनको देखकर उठके खड़े हों और पीछे पीछे चलें, इत्यादि विनयपूर्वक प्रवर्तें, तो योग्य है, निषेध नहीं है, और जो महामुनिके स्थिरताके घातक कभी उपसर्गादिसे खेद हुआ हो, तो उसके दूर करनेको वैयावृत्ति क्रिया भी निषेधरूप नहीं है, शुद्धात्मभावकी थिरताके लिये योग्य है, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy