SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४५] प्रवचनसारः तथाभूतः सन् मुच्यत एव न तु बध्यते । अत ऐकाय्यस्यैव मोक्षमार्गत्वं सिद्धयेत् ॥ ४४ ।। इति मोक्षमार्गप्रज्ञापनम् ॥ अथ शुभोपयोगप्रज्ञापनम् । तत्र शुभोपयोगिनः श्रमणत्वेनान्वाचिनोति समणा सुद्धवजुत्ता सुहोवजुत्ता य होंति समयम्हि । तेसु वि सुद्धवजुत्ता अणासवा सासवा सेसा ॥ ४५ ॥ श्रमणाः शुद्धोपयुक्ताः शुभोपयुक्ताश्च भवन्ति समये । तेष्वपि शुद्धोपयुक्ता अनास्त्रवाः सास्रवाः शेषाः॥४५॥ ये खलु श्रामण्यपरिणतिं प्रतिज्ञायापि जीवितकषायकणतया समस्तपरद्रव्यनिवृत्तिप्रवृत्तसुविशुद्धदृशिज्ञप्तिस्वभावात्मतत्त्ववृत्तिरूपां शुद्धोपयोगभूमिकामधिरोढुं न क्षमन्ते । ते तदुपकण्ठनिविष्टाः कषायकुण्ठीकृतशक्तयो नितान्तमुत्कण्ठुलमनसः श्रमणः किं भवेयुर्न वेत्यत्राभिधीयते। 'धम्मेण परिणदप्पा' इति स्वयमेव निरूपितवादस्ति तावच्छुभोपयोगस्य धर्मेण सहैकार्थत्वेन विशेषोऽस्ति ।। ४४ ॥ एवं श्रामण्यापरनाममोक्षमार्गोपसंहारमुख्यत्वेन चतुर्थस्थले गाथाद्वयं गतम् । अथ शुभोपयोगिनां शास्त्रवत्वाद्व्यवहारेण श्रमणत्वं व्यवस्थापयति-संति विद्यन्ते । क । समयम्हि समये परमागमे । के सन्ति । समणा श्रमणास्तपोधनाः । किंविशिष्टाः । सुद्धवजुत्ता शुद्धोपयोगयुक्ता शुद्धोपयोगिन इत्यर्थः । मुहोवजुत्ता य न केवलं शुद्धोपयोगयुक्ताः शुभोपयोगयुक्ताश्च । चकारोऽत्र अन्वयार्थे गौणार्थे ग्राह्यः । तत्र दृष्टान्तः । यथा निश्चयेन शुद्धबुद्धकस्वभावाः सिद्धजीवा एव जीवा भण्यन्ते व्यवहारेण चतुर्गतिपरिणता अशुद्धजीवाश्च जीवा इति तथा शुद्धोपयोगिनां मुख्यत्वं शुभोपयोगिनां तु चकारसमुच्चयव्याख्यानेन गौणत्वम् । कस्माद्गौणत्वं जातमितिचेत् । तेसु वि सुद्धवजुत्ता अणासवा सासवा सेसा ही मोक्षमार्गकी सिद्धि है, इसमें संदेह नहीं है ।। ४४ ॥ इस प्रकार मोक्षमार्गाधिकार सम्पूर्ण हुआ। आगे शुभोपयोगका कथन करते हुए पहले शुभोपयोगीको मुनिपदवीसे जघन्य दिखलाते हैं—[समये परमागममें [श्रमणाः] मुनि [शुद्धोपयुक्ताः ] शुद्धोपयोगी [च] और [शुभोपयुक्ताः ] शुभोपयोगी इस तरह दो प्रकारके [भवन्ति] होते हैं, [तेषु अपि ] उन दो तरहके मुनियोंमें भी [शुद्धोपयुक्ताः ] शुद्धोपयोगी महामुनि [अनास्रवाः] कर्मोंके आस्रवसे रहित हैं, [शेषाः] बाकी जो शुभोपयोगी मुनि हैं, वे [सास्रवाः] आस्रवभाव सहित हैं । भावार्थ-जो जीव यतिपरिणतिकी प्रतिज्ञा करके भी कषायके अंशके उदयसे सब परद्रव्योंसे निवृत्त होकर भी निर्मल ज्ञान, दर्शन, स्वभावकर आत्म-तत्वकी प्रवृत्तिरूप शुद्धोपयोग भूमिकाके ऊपर चढ़नेको असमर्थ हैं, शुद्धोपयोगी महामुनिके समीपवर्ती हैं, और जिनकी कषायके उदयसे शक्ति क्षीण होरही है, जिनका मन चंचल है, ऐसे शुभोपयोगी मुनि, मुनि होसकते हैं, कि नहीं ? ऐसा शिष्यका प्रश्न है, उसका उत्तर यह है, कि "धम्मेण परिणदप्पा” इत्यादि गाथामें हम समाधान कर आये हैं। शुभोपयोगका धर्मके साथ एकार्थसमवाय है । एकार्थसमवाय उसे कहते हैं, कि जहाँ आत्मामें ज्ञान दर्शन परिणति है, और राग परिणति भी है, इस तरह एक आत्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy