SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ कुन्दकुन्दविरचितः [अ० ३, गा० ४०चक्रमक्रमेण नीवं त्याजयति, स खलु सकलपरद्रव्यशून्योऽपि विशुद्धदृशिज्ञप्तिमात्रखभावभूतावस्थापितात्मतत्त्वोपजातनित्यनिश्चलवृत्तितया साक्षात्संयत एव स्यात् । तस्यैव चागमज्ञानतत्त्वार्थश्रद्धानसंयतखयोगपद्यात्मज्ञानयोगपधं सिद्धयति ॥ ४०॥ ___ अथास्य सिद्धागमज्ञानतत्त्वार्थश्रद्धानसंयतवयोगपद्यात्मज्ञानयोगपघसंयतस्य कीदृग्लक्षणमित्यनुशास्ति समसत्तुबंधुवग्गो समसुहदुक्खो पसंसदिसमो। समलोटुकंचणो पुण जीविदमरणे समो समणो ॥ ४१ ।। समशत्रुबन्धुवर्गः समसुखदुःखः प्रशंसानिन्दासमः। __ समलोष्टकाञ्चनः पुनर्जीवितमरणे समः श्रमणः ॥ ४१ ॥ संयमः सम्यग्दर्शनज्ञानपुरःसरं चारित्रं, चारित्रं धर्मः, धर्मः साम्यं, साम्यं मोहक्षोभविहीनः आत्मपरिणामः । ततः संयतस्य साम्यं लक्षणम् । तत्र शत्रुबन्धुवर्गयोः सुखदुःखयोः प्रशंसानिन्दयोः लोष्टकाश्चनयोजीवितमरणयोश्च समः । अयं मम परोऽयं स्वः, अयमाहादोऽयं परिभणितः । अत एतदायातं व्यवहारेण यदहिर्विषये व्याख्यानं कृतं तेन सविकल्पं सम्यादर्शनज्ञानचारित्रत्रयं योगपचं ग्राह्यम् । अभ्यन्तरव्याख्यानेन तु निर्विकल्पात्मज्ञानं ग्राह्यमिति सविकल्पयोगपचं निर्विकल्पास्मज्ञानं च घटत इति ॥ ४० ॥ अथागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वलक्षणेन विकल्पत्रययोगपधेन तथा निर्विकल्पात्मज्ञानेन च युक्तो योऽसौ संयतस्तस्य किं लक्षणमित्युपदिशति । इत्युपदिशति कोऽर्थः इति पृष्टे प्रत्युत्तरं ददाति । एवं प्रश्नोत्तरपातनिकाप्रस्तावे कापि कापि यथासंभवमितिशब्दस्याओं ज्ञातव्यःस श्रमणः संयतस्तपोधनो भवति । यः किंविशिष्टः । शत्रुबन्धुसुखदुःखनिन्दाप्रशंसालोष्ठकाश्चनजीवितमरणेषु समः समचित्तः इति । ततः एतदायाति । शत्रुबन्धुसुखदुःखनिन्दाप्रशंसालोष्टकाश्चनजीवितमरणमसल कर प्राणरहित कर देता है, उसी तरह विनाश किया है, ऐसा वह महामुनि सुभट, सब परद्रव्यसे रहित हुआ, ज्ञान, दर्शन, चारित्रकी स्थिरतासे साक्षात् संयमी है, और उसी मुनिके आगमज्ञान, तत्त्वार्थश्रद्धान, संयमकी एकता है, तथा आत्मज्ञानकी एकता है ।। ४० ॥ आगे आगमज्ञान, तत्त्वार्थश्रद्धान, संयमभावका एकत्व और आत्मज्ञानका एकत्व जिस मुनिके सिद्ध हुआ है, और वह जिन लक्षणोंसे मालूम होता है, उनको दिखाते हैं-[श्रमणः] समता भावमें लीन महा मुनि है, वह [समशत्रुबन्धुवर्गः] शत्रु कुटुम्बके लोग इनमें समान भाववाला है, [समसुखदुःखः] सुख और दुःख जिसके समान हैं, [प्रशंसानिन्दासमः] बड़ाई और निन्दा-दोषकथन इन दोनोंमें समान है, [समलोष्टकाश्चनः] लोहा और सोना जिसके समान हैं, और [पुनः जीवितमरणे समः] प्राणधारण और प्राणत्याग ये दोनोंमें भी समान हैं। भावार्थ-सम्यग्दर्शन, सम्यग्ज्ञानयुक्त जो चारित्र है, उसको संयम कहते हैं, वही धर्म है, और उसीका नाम साम्यभाव भी है। मोह क्षोभसे रहित जो आत्माका परिणाम वह साम्यभाव है, इससे संयमीका लक्षण साम्यभाव है। शत्रु, मित्र, सुख, दुःख, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy