SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ २९६ कुन्दकुन्दविरचितः [अ० ३, गा० ३४न्यसंवलनेनाशक्यविवेचनले सत्यपि स्वपरविभागमारचय्य निर्मिन्नमहामोहाः सन्तः परमात्मानमवाप्य सततं ज्ञाननिष्ठा एवावतिष्ठन्ते । अतः सर्वमप्यागमचक्षुषैव मुमुक्षूणां द्रष्टव्यम् ॥३४॥ अथागमचक्षुषा सर्वमेव दृश्यत एवेति समर्थयति सव्वे आगमसिद्धा अत्था गुणपज्जएहिं चित्तेहिं । जाणंति आगमेण हि पेच्छित्ता ते वि ते समणा ॥ ३५॥ सर्वे आगमसिद्धा अर्था गुणपर्यायश्चित्रैः।। जानन्त्यागमेन हि दृष्ट्वा तानपि ते श्रमणाः ॥ ३५॥ . आगमेन तावत्सर्वाण्यपि द्रव्याणि प्रमीयन्ते, अविशिष्ट[ विस्पृष्ट ]तर्कणस्य सर्वद्रव्याणामविरुदखात् । विचित्रगुणपर्यायविशिष्टानि च प्रतीयन्ते, सहक्रमप्रवृत्तानेकधर्मव्यापकानेकान्तमयखेनैवागमस्य प्रमाणखोपपत्तेः । अतः सर्वेऽर्था आगमसिद्धा एव भवन्ति । अथ ते श्रमणानां प्रदेशचक्षुष इति । अनेन किमुक्तं भवति, सर्वशुद्धात्मप्रदेशे लोचनोत्पत्तिनिमित्तं परमागमोपदेशादुत्पन्नं निर्विकारं मोक्षार्थिभिः स्वसंवेदनज्ञानभेव भावनीयमिति ॥ ३४ ॥ अथागमलोचनेन सर्वं दृश्यत इति प्रज्ञापयतिसव्वे आगमसिद्धा सर्वेऽप्यागमसिद्धा आगमेन ज्ञाताः। के ते । अत्था विशुद्धज्ञानदर्शनस्वभावो योऽसौ परमात्मपदार्थस्तत्प्रभृतयोऽर्थाः । कथं सिद्धाः । गुणपज्जएहिं चित्तेहिं विचित्रगुणपर्यायैः सह । जाणंति जानन्ति । कान् । ते वि तान् पूर्वोक्तार्थगुणपर्यायान् । किं कृत्वा पूर्वम् । पेच्छित्ता दृष्ट्वा ज्ञात्वा । केन । आगमेण हि आगमेनैव । अयमत्रार्थः-पूर्वमागमं पठित्वा पश्चाजानन्ति ते समणा ते श्रमणा भवन्तीति । अत्रेदं भणितं भवति–सर्वे द्रव्यगुणपर्यायाः परमागमेन ज्ञायन्ते । कस्मात् । आगमस्य जाते हैं, इस भेदविज्ञानकी शक्तिसे प्राणी महामोहको जीतता है, पीछे परमात्मतत्वको पाता है, तब निरन्तर अनन्तज्ञानमें तिष्ठता है । इसलिये सर्वदर्शी सिद्धपदके साधक आगमको जानकर मुक्तिके इच्छुक महामुनि सबको आगम-नेत्रसे देखते हैं, आगम बड़ा नेत्र है ॥ ३४ ॥ आगे आगम-नेत्रसे सब देखा जाता है, यह बात दृढ़ करते हैं। [सर्व अर्थाः] सभी जीव अजीवादि पदार्थ हैं, वे [चित्रैः] नाना प्रकारके [गुणपर्यायैः] गुणपर्यायोंसे [आगमसिद्धाः] सिद्धान्तमें सिद्ध हैं, [तान् अपि] गुण पर्यायों सहित उन पदार्थोंको भी [ते श्रमणाः] वे मोक्षमार्गी महामुनि [हि] निश्चयकर [आगमेन दृष्वा] सिद्धान्त-नेत्रसे देखकर [जानन्ति] जानते हैं। भावार्थ-जितने जीव अजीवादि पदार्थ हैं, उनके गुण पर्यायोंके भेदसे जो स्वरूप हैं, वह अनादिनिधन सिद्धान्तमें अच्छी तरह सिद्ध किया है, अर्थात् सिद्धान्तमें द्रव्य, गुण, पर्यायका स्वरूप यथार्थ कहा है, किसी तर्क (न्याय) से खंडित नहीं होता, अविरोधरूप है । सहभावी गुण और क्रमवर्ती पर्याय इन दो भेदोंसे द्रव्यमें जो अनंतधर्म हैं, उन स्वरूप अनेकान्तको आगम कहा है, इससे प्रमाण है, क्योंकि नाना प्रकारके गुण पर्याय सहित सब द्रव्योंके अनेकांतस्वरूपका आगम कहनेवाला है । ऐसे आगम-नेत्रसे महामुनि सकल पदार्थोंके स्वरूपको देखते हैं, जानते हैं । सब पदार्थ ज्ञेय हैं, महामुनि ज्ञाता हैं, द्रव्यश्रुत आगमको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy