SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ २८१ २७] प्रवचनसारः अथ युक्ताहारविहारः साक्षादनाहारविहार एवेत्युपदिशति जस्स अणेसणमप्पा तं पि तवो तप्पडिच्छगा समणा। अण्णं भिक्खमणेसणमध ते समणा अणाहारा ॥ २७ ॥ यस्यानेषण आत्मा तदपि तपः तत्मत्येषकाः श्रमणाः। अन्यद्भक्षमनेषणमथ ते श्रमणा अनाहाराः ॥ २७ ॥ स्वयमनशनस्वभावखादेषणादोषशून्यभक्ष्यखाच्च युक्ताहारः साक्षादनाहार एव स्यात् । तथाहि-यस्य सकलकालमेव सकलपुद्गलाहरणशून्यमात्मानमवबुद्धयमानस्य सकलाशनतृष्णाशून्यवात्स्वयमनशन एव स्वभावः । तदेव तस्यानशनं नाम तपोऽन्तरङ्गस्य बलीयस्वात् इति स्तपोधनः प्रमत्तो भवतीति प्रतिपादयति कोहादिएहि चउहि वि विकहाहि तहिंदियाणमत्थेहिं । समणो हवदि पमत्तो उवजुत्तो णेहणिदाहिं ॥ १७ ॥ __हवदि क्रोधादिपञ्चदशप्रमादरहितचिच्चमत्कारमात्रात्मतत्त्वभावनाच्युतः सन् भवति । स कः कर्ता । समणो सुखदुःखादिसमचित्तः श्रमणः। किंविशिष्टो भवति । पमत्तो प्रमत्तः प्रमादी । कैः कृत्वा । कोहादिएहि चउहि वि चतुर्भिरपि क्रोधादिभिः विकहाहि स्त्रीभक्त चोरराजकथाभिः तर्हिदियाणमत्थेहि तथैव पञ्चेन्द्रियाणामर्थैः स्पर्शादिविषयैः । पुनरपि किंरूपः । उवजुत्तो उपयुक्तः परिणतः । काभ्याम् । णेहणिदाहिं स्नेहनिद्राभ्यामिति ॥ १७ ॥ अथ युक्ताहारविहारतपोधनस्वरूपमुपदिशति-जस्स यस्य मुनेः संबन्धी अप्पा आत्मा । किंविशिष्टः । अणेसणं स्वकीयशुद्धात्मतत्त्वभावनोत्पन्नसुखामृताहारेण तृप्तत्वान्न विद्यते एषणमाहाराकाङ्क्षा यस्य स भवत्यनेषणः । तं पि तवो तस्य तदेव निश्चयेन निराहारात्मभावनारूपमुवासलक्षणं तपः, तप्पडिच्छगा समणा तत्प्रत्येषकाः श्रमणाः तन्निश्चयोपवासलक्षणं तपः आहारमें प्रवर्तित-प्रेरित होते हैं ॥ २६ ॥ आगे कहते हैं, कि योग्य आहार विहार करनेपर भी मुनिको साक्षात् आहार विहारसे रहित मानना चाहिये-[यस्य आत्मा] जिस मुनिका जीव [अनेषणः] अपने स्वभावकर परद्रव्यके ग्रहणसे रहित निराहारी है, [तत्] वही आत्माका निराहार स्वभाव [अपि] निश्चयसे [तपः] अंतरङ्ग तप है । [तत्प्रत्येषकाः श्रमणाः] उस निराहार आत्मस्वभावकी सिद्धिके वाञ्छक जो महामुनि हैं, वे [अनेषणं] आहारके दोषोंसे रहित [अन्यत् भैक्षं] अन्य भिक्षाके विषयमें शुद्ध अन्नको ग्रहण करते हैं, [अथ] इसी लिये ग्रहण करते हुए भी [ते श्रमणाः] वे महामुनि [अनाहाराः] आहार ग्रहणसे रहित ही हैं, ऐसा मानना चाहिये । भावार्थ-जो महामुनीश्वर हैं, उन्होंने भी अपना स्वरूप सदाकाल समस्त परद्रव्यरूप पुद्गलके ग्रहणसे रहित जान लिया है, इसलिये भोजन करनेकी तृष्णासे रहित हैं, और यही उनके अंतरङ्ग अनशन नामा तप है । ऐसे निराहार आत्मस्वभावके भावनेवाले मुनि जो शरीरकी स्थितिके निमित्त आहार भी लेते हैं, तो सब दोषोंसे रहित शुद्ध अन्नको लेते हैं, इसलिये वे मुनि आहार ग्रहण करते हुए भी नहीं लेनेवाले प्रव. ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy