SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ २७९ *१६ ] प्रवचनसारः मर्थश्रुतज्ञानसाधनीभूतशब्दात्मसूत्रपुद्गलाश्च शुद्धात्मतत्त्वव्यञ्जकदर्शनादिपर्यायतत्परिणतपुरुषविनीतताभिप्रायवर्तकचित्तपुद्गलाश्च भवन्ति । इदमत्र तात्पर्य, कायवद्वचनमनसी अपि न वस्तुधर्मः ॥२५॥ __ अथामतिषिद्धशरीरमात्रोपधिपालनविधानमुपदिशतिकुंछारहिदो लोकमध्ये दुराचाराद्यपवादरहितः लिंगग्गहणे हवदि जोग्गो एवं गुणविशिष्टपुरुषो जिनदीक्षाग्रहणे योग्यो भवति । यथायोग्यं सच्छूद्राद्यपि ॥ १५ ॥ अथ निश्चयनयाभिप्रायं कथयति जो रयणत्तयणासो सो भंगो जिणवरेहि णिहिट्ठो। - सेसं भंगेण पुणो ण होदि सल्लेहणाअरिहो ॥ १६ ॥ जो रयणत्तयणासो सो भंगो जिणवरेहि णिहिट्ठो यो रत्नत्रयनाशः स भङ्गो जिनवरैनिर्दिष्टः । विशुद्धज्ञानदर्शनस्वभावनिजपरमात्मतत्त्वसम्यक्श्रद्धाज्ञानानुष्ठानरूपो योऽसौ निश्चयरत्नत्रयस्वभावस्तस्य विनाशः स एव निश्चयेन नाशो भङ्गो जिनवरैर्निर्दिष्टः सेसं भंगेण पुणो शेषभङ्गेन पुनः शेषखण्डमुण्डवातवृषणादिभङ्गेन ण होदि सल्लेहणाअरिहो न भवति सल्लेखनाहः लोकदुगुञ्छाभयेन निर्ग्रन्थरूपयोग्यो न भवति । कौपीनग्रहणेन तु भावनायोग्यो भवतीत्यभिप्रायः ॥ १६ ॥ एवं स्त्रीनिर्वाणनिराकरणव्याख्यानमुख्यत्वेनैकादशगाथाभिस्तृतीयं स्थलं गतम् । अथ पूर्वोक्तस्योपकरणरूपापवादव्याख्यानस्य विशेषविवरणं करोति-इदि भणिदं कथितम् । किम् । उवयरणं उपकरणम् । क । जिणमग्गे जिनोक्तमोक्षमार्गे । किमुपकरणम् । लिंगं शरीराकारपुद्गलपिण्डरूपं द्रव्यलिङ्गम् । किंविशिष्टम् । जहजादरूवं यथाजातरूपं यथाजातशब्देनात्र व्यवहारेण संगपरित्यागयुक्तं निश्चयेनाभ्यन्तरेण शुद्धबुद्धकस्वभावं परमात्मस्वरूपं गुरुवयणं पि य गुरुवचनमपि निर्विकारपरमचिज्ज्योतिःस्वरूपपरमात्मतत्त्वप्रतिबोधकं सारभूतं सिद्धोपदेशरूपं गुरूपदेशवचनम् । न केवलं गुरूपदेशवचनं सुत्तज्झयणं च आदिमध्यान्तवर्जितजातिजरामरणरहितनिजात्मद्रव्यप्रकाशकसूत्राध्ययनं च परमागमवाचनमित्यर्थः । णिद्दिष्टं उपकरणरूपेण निर्दिष्टं कथितम् । विणओ स्वकीयनिश्चयरत्नत्रयशुद्धिनिश्चयविनयः, तदाधारपुरुषेषु भक्तिपरिणामो व्यवहारविनयः । उभयोऽपि विनयपरिणाम उपकरणं भवतीति निर्दिष्टः । अनेन किमुक्तं भवति-निश्चयेन चतुर्विधमेवोपकरणम् । अन्यदुपकरणं व्यवहार इति ॥ २५ ॥ अथ युक्ताहारविहारलक्षणतपोधनस्य स्वरूपमाख्यातिगुरूके पाससे सुनता है, तथा जो अनादि अनंत शुद्धात्मतत्त्वका प्रगट करनेवाला श्रुतज्ञान है, उसके वचनस्वरूप जो सूत्रपुद्गल हैं, उनको पढ़ता है, ये भी उपकरण हैं, और जिन महापुरुष मुनीश्वरोंके ज्ञानादि भाव प्रगट हुए हैं, उनमें विनयरूप परिणत हुए जो चित्त पुद्गल हैं, ये भी उपकरण हैं । इससे यह बात सिद्ध हुई, कि मुनिको जैसे शरीरमें ममताभावका निषेध है, उसी तरह वचन मनका भी निषेध है, क्योंकि ये भी वस्तुके धर्म नहीं हैं, इसलिये त्याज्य हैं, इनसे ही अपवादमार्गी मुनि कहलाते हैं, उत्सर्गमार्ग इनसे रहित है ॥ २५ ॥ आगे मुनिको निषेध नहीं किया गया, ऐसा शरीरमात्र परिग्रह उसके पालनेकी विधि बतलाते हैं-[श्रमणः] जो मुनि है, वह [इहलोकनिरापेक्षः] इस लोकमें विष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy