SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ २५.७] प्रवचनसारः २७५ शुद्धात्मतत्त्वोपलम्भसंभावनरसिकस्य पुंसः शेषोऽन्योऽनुपात्तः परिग्रहो वराकः किं नाम स्यादिति व्यक्त एव हि तेषामाकूतिः । अतोऽवधार्यते उत्सर्ग एव वस्तुधर्मों न पुनरपवादः। इदमत्र तात्पर्य वस्तुधर्मखात्परमनग्रन्थ्यमेवावलम्ब्यम् ॥ २४ ॥ अथ केऽपवादविशेषा इत्युपदिशति उवयरणं जिणमग्गे लिंग जहजादरूवमिदि भणिदं । गुरुवयणं पि य विणओ सुत्तज्झयणं च णिद्दिढें ॥ २५ ॥ कम्मत्तमुट्ठिा निःप्रतिकर्मत्वमुपदिष्टवन्तः । शुद्धोपयोगलक्षणपरमोपेक्षासंयमबलेन देहेऽपि निःप्रतीकारित्वं कथितवन्त इति । ततो ज्ञायते मोक्षसुखाभिलाषिणां निश्चयेन देहादिसर्वसंगपरित्याग एवोचितोऽन्यस्तूपचार एवेति ॥ २४ ॥ एवमपवादव्याख्यानरूपेण द्वितीयस्थले गाथात्रयं गतम् । अथैकादशगाथापर्यन्तं स्त्रीनिर्वाणनिराकरणमुख्यत्वेन व्याख्यानं करोति । तद्यथा-श्वेताम्बरमतानुसारी शिष्यः पूर्वपक्षं करोति पेच्छदि ण हि इह लोगं परं च समणिददेसिदो धम्मो । धम्मम्हि तम्हि कम्हा वियप्पियं लिंगमित्थीणं ॥ *६ ॥ पेच्छदि ण हि इह लोगं निरुपरागनिजचैतन्यनित्योपलब्धिभावनाविनाशकं ख्यातिपूजालाभरूपं प्रेक्षते न च हि स्फुटं इह लोकम् । न च केवलमिह लोकं परं च स्वात्मप्राप्तिरूपं मोक्षं विहाय स्वर्गभोगप्राप्तिरूपं परं च परलोकं च नेच्छति । स कः । समणिददेसिदो धम्मो श्रमणेन्द्रदेशितो धर्मः जिनेन्द्रोपदिष्ट इत्यर्थः । धम्मम्हि तम्हि कम्हा धर्मे तस्मिन् कस्मात् वियप्पियं विकल्पितं निर्ग्रन्थलिङ्गाद्वस्त्रप्रावरणेन पृथकृतम् । किम् । लिंग सावरणचिह्नम् । कासां संबन्धि । इत्थीणं स्त्रीणामिति पूर्वपक्षगाथा ॥ ६ ॥ अथ परिहारमाह णिच्छयदो इत्थीणं सिद्धी ण हि तेण जम्मणा दिट्ठा । तम्हा तप्पडिरूवं वियप्पियं लिंगमित्थीणं ॥ ७ ॥ णिच्छयदो इत्थीणं सिद्धी ण हि तेण जम्मणा दिट्ठा निश्चयतः स्त्रीणां नरकादिगतिविलक्षणानन्तसुखादिगुणस्वभावा तेनैव जन्मना सिद्धिर्न दिष्टा न कथिता । तम्हा तप्पडिरूवं तस्मात्कारणात्पतिविचार होता है। भावार्थ-जिस मार्ग मुनिपदका सहकारी शरीर भी परद्रव्यरूप परिग्रह जानकर आदर करने योग्य नहीं है, वह भी ममताभावसे रहित होकर त्यागने योग्य है, और भगवंतदेवने ममतासे आर विहारमें प्रवृत्ति होनेको मना किया है, तो उस मार्गमें शुद्धात्म रसके आस्वादी मुनिके अन्य परिग्रह विचारा कैसे बन सकता है, ऐसा अरहंतदेवका प्रकट (निश्चित) अभिप्राय है । इससे यह बात सिद्ध होती है, कि उत्सर्ग निष्परिग्रह मार्ग है, वही वस्तुका धर्म है। परिग्रह रहनेसे अपवादमार्ग वस्तुका धर्म नहीं है । इससे यह अभिप्राय निकला, कि उत्सर्गमार्ग ही वस्तुका धर्म है, इसलिये परम निर्ग्रन्थ पदवी अवलंबन करने योग्य है ॥ २४ ॥ आगे अपवादमार्गके कौनसे भेद हैं, उनको दिखलाते हैं[जिनमार्गे] सर्वज्ञ वीतरागदेव कथित निग्रन्थ मोक्षमार्गमें [उपकरणं] मुनिके उपकारी परिग्रह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy