SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ २७४ कुन्दकुन्दविरचितः [अ० ३, गा० २३अप्रतिक्रुष्टमुपधिमप्रार्थनीयमसंयतजनैः। मूर्छादिजननरहितं गृह्णातु श्रमणो यद्यप्यल्पम् ॥ २३ ॥ यः किलोपधिः सर्वथा बन्धासाधकबादप्रतिक्रुष्टः संयमादन्यत्रानुचितवादसंयतजनापार्थनीयो रागादिपरिणाममन्तरेण धार्यमाणखान्मूर्छादिजननरहितश्च भवति स खल्वपतिषिद्धः । अतो यथोदितस्वरूप एवोपधिरुपादेयो न पुनरल्पोऽपि यथोदितविपर्यस्तस्वरूपः ॥ २३ ॥ अथोत्सर्ग एव वस्तुधर्मों न पुनरपवाद इत्युपदिशति किं किंचण त्ति तक अपुणब्भवकामिणोध देहे वि। संग त्ति जिणवरिंदा णिप्पडिकम्मत्तमुद्दिद्या ॥ २४ ॥ किं किंचनमिति तर्कः अपुनर्भवकामिनोऽथ देहेऽपि । संग इति जिनवरेन्द्रा निःप्रतिकर्मवमुद्दिष्टवन्तः ॥ २४ ॥ अत्र श्रामण्यपर्यायसहकारिकारणखेनापतिषिध्यमानेऽत्यन्तमुपात्तदेहेऽपि परद्रव्यखात्परिग्रहोऽयं न नामानुग्रहार्हः किंतूपेक्ष्य एवेत्यप्रतिकर्मखमुपदिष्टवन्तो भगवन्तोऽर्हदेवाः । अथ तत्र अप्रार्थनीयं निर्विकारात्मोपलब्धिलक्षणभावसंयमरहितस्यासंयतजनस्यानभिलषणीयम् । मुच्छादिजणणरहिदं परमात्मद्रव्यविलक्षणबहिर्द्रव्यममत्वरूपमू रक्षणार्जनसंस्कारादिदोषजननरहितम् । गेण्हदु समणो जदि वि अप्पं गृह्णातु श्रमणो यमप्यल्पं पूर्वोक्तमुपकरणोपधिं यद्यप्यल्पं तथापि पूर्वोक्तोचितलक्षणमेव ग्राह्य न च तद्विपरीतमधिकं वेत्यभिप्रायः ॥२३॥ अथ सर्वसंगपरित्याग, एव श्रेष्ठः शेषमशक्यानुष्ठानमिति प्ररूपयति-किं किंचण त्ति तकं किं किंचनमिति तर्कः किं किंचनं परिग्रह इति तर्को विचारः क्रियते तावत् । कस्य । अपुणब्भवकामिणो अपुनर्भवकामिनः अनन्तज्ञानादिचतुष्टयात्ममोक्षाभिलाषिणः अध अहो देहो वि देहोऽपि संग त्ति सङ्गः परिग्रह इति हेतोः जिणवरिंदा जिनवरेन्द्राः कर्तारः णिप्पडिकुछ भी दोष नहीं है । जो परिग्रह [अप्रतिक्रुष्टं] बंधको नहीं करता [असंयतजनैः] संयम रहित जनोंका [अप्रार्थनीयं प्रार्थना करनेके योग्य नहीं है, [मूच्छादिजननरहितं] ममता, आरंभ, हिंसादिक भावोंकी उत्पत्तिसे रहित है, और वह [यद्यपि] यद्यपि [अल्पं] थोड़ा है। भावार्थ-जिस परिग्रहको असंयमी ग्रहण नहीं कर सकते, और जिससे रागादिभाव विना ग्रहण होनेसे मूर्छादि भाव नहीं होते, ऐसे परिग्रहका मुनिको निषेध नहीं है, किंतु ग्रहण करने योग्य है, और जो इससे विपरीत परिग्रह है, वह थोड़ा होनेपर भी ग्रहण योग्य नहीं है, जैसा कुछ मुनिके योग्य है, वही ग्रहण योग्य है ॥ २३ ॥ आगे उत्सर्गमार्ग ही वस्तुका धर्म है, अपवादमार्ग नहीं, ऐसा उपदेश करते हैं-[अथ] अहो, देखो कि [अपुनर्भवकामिनः] मोक्षके अभिलाषी मुनिके [देहेऽपि] देहके होनेपर भी [संगः] परिग्रह है, [इति] ऐसा जानकर [जिनवरेन्द्राः ] सर्वज्ञ वीतरागदेव [नि:प्रतिकर्मत्वं] ममत्वभाव सहित शरीरकी क्रियाके त्यागका [ उद्दिष्टवन्तः] उपदेश करते हुए, तब उस मुनिके [किं] क्या [किंचन] अन्य भी कुछ परिग्रह है, [इति] ऐसा [तर्कः] बड़ा ही Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy