SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ १७] २६५ हिंसा । अतः श्रमणस्याशुद्धोपयोगाविनाभाविनी शयनासनस्थानचङ्क्रमणाद्विष्वप्रयता या चर्या सा खलु तस्य सर्वकालमेव संतानवाहिनी छेदानर्थान्तरभूता हिंसैव ॥ १६ ॥ अथान्तरङ्गबहिरङ्गत्वेन छेदस्य द्वैविध्यमुपदिशति— मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा । पयदस्स णत्थि बंधो हिंसामेतेण समिदस्स ॥ १७ ॥ म्रियतां वा जीवतु वा जीवोऽयताचारस्य निश्चिता हिंसा । प्रयतस्य नास्ति बन्धो हिंसामात्रेण समितस्य ।। १७ ।। अशुद्धोपयोगोऽन्तरङ्गच्छेदः, परमाणव्यपरोपो बहिरङ्गः । तत्र परमाणव्यपरोपसद्भावे तदसद्भावे वा तदविनाभाविनाप्रयताचारेण प्रसिद्ध्यदशुद्धोपयोगसद्भावस्य सुनिश्चित हिंसाभावअप्रयत्ना वा निःकषायस्वसंवित्तिरूपप्रयत्नरहिता संक्लेशसहितेत्यर्थः । केषु विषयेषु । सयणासणठाणचकमादीसु शयनासनस्थानचङ्क्रमणस्वाध्यायतपश्चरणादिषु । कस्य । समणस्स श्रमणस्य तपोधनस्य । क्क । सव्वकाले सर्वकाले । अयमत्रार्थः – बाह्यव्यापाररूपाः शत्रवस्तावत्पूर्वमेव त्यक्त्वा तपोधनैः अशनशयनादिव्यापारः पुनस्त्यक्तो नायाति । ततः कारणादन्तरङ्गक्रोधादिशत्रुनिग्रहार्थं तत्रापि संक्लेशो न कर्तव्य इति ॥ १६ ॥ अथान्तरङ्गबहिरङ्गहिंसारूपेण द्विविधच्छेदमाख्याति — मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा म्रियतां वा जीवतु वा जीवः प्रयत्नरहितस्य निश्चिता हिंसा भवति बहिरङ्गान्यजीवस्य मरणेऽमरणे वा निर्विकारस्वसंवित्तिलक्षणप्रयत्नरहितस्य निश्वयशुद्धचैतन्यप्राणव्यपरो प्रवचनसारः रूपा निश्वयहिंसा भवति । पयदस्स णत्थि बंधो बाह्याभ्यन्तरप्रयत्नपरस्य नास्ति बन्धः । केन । चाहिये, जिस समय मुनि सोना, बैठना, चलना, इत्यादि क्रियाओंमें यत्नपूर्वक प्रवृत्ति नहीं करते । यत्नके विना मुनिकी क्रिया अट्ठाईस मूलगुणकी घातिनी है । यत्न उस हो समयमें नहीं होता, जिस समयमें उपयोगकी चंचलता होती है, यदि उपयोगकी चंचलता न हो, तो यत्न अवश्य हो । इसलिये उपयोगकी जो निश्चलता है, वही शुद्धोपयोग है । यत्न सहित क्रियासे भंग नहीं होता, और यत्न रहित क्रियासे भंग होता है, इसलिये यह बात सिद्ध हुई, कि मुनिकी जो यत्न रहित क्रियाओंमें प्रवृत्ति है, वह सब निरंतर शुद्धोपयोगरूप संयमकी घातनेवाली हिंसा ही है, इसलिये मुनिको यत्नसे रहना योग्य है || १६ || आगे अन्तरङ्ग बहिरङ्गके भेदसे संयमके घातके भी दो भेद हैं, यह दिखाते हैं - [ जीवः ] दूसरा जीव, [ म्रियतां वा ] मरे, [जीवतु वा ] अथवा जीवित रहे, [अयताचारस्य ] जिस मुनिका आचार यत्नपूर्वक नहीं है, उसके [हिंसा ] हिंसा [ निश्चिता ] निश्चित है, क्योंकि [समितस्य] पाँचों समितियोंमें [प्रयतस्य ] यत्नपूर्वक प्रवृत्ति करनेवाले मुनिके [हिंसामात्रेण] बाह्यमें जीवके घातके होने मात्रसे [ बन्धः ] बन्ध [ नास्ति ] नहीं होता । भावार्थ — हिंसा दो प्रकारकी है, एक अन्तरङ्ग और दूसरी बहिरङ्ग; ज्ञानप्राणकी घात करनेवाली अशुद्धोपयोगरूप प्रवृत्तिको 'अन्तरङ्गहिंसा' कहते हैं । बाह्यजीवके प्राणोंका घात करनेको 'बहिरङ्गहिंसा' कहते हैं । इन दोनोंमें अन्तरङ्गहिंसा प्रव. ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy