SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ २६० कुन्दकुन्दविरचितः [अ० ३, गा० १२छेदपउत्तो समणो समणं ववहारिणं जिणमदम्हि । आसेज्जालोचित्ता उवदिदं तेण कायव्वं ॥ १२ ॥ जुगलं । प्रयतायां समारब्धायां छेदः श्रमणस्य कायचेष्टायाम् । जायते यदि तस्य पुनरालोचनापूर्विका क्रिया ॥ ११ ॥ छेदप्रयुक्तः श्रमणः श्रमणं व्यवहारिणं जिनमते । आसाद्यालोच्योपदिष्टं तेन कर्तव्यम् ॥ १२ ॥ युगलम् । द्विविधः किलः संयमस्य छेदः, बहिरङ्गोऽन्तरङ्गश्च । तत्र कायचेष्टामात्राधिकृतो बहिरङ्गः, उपयोगाधिकृतः पुनरन्तरङ्गः । तत्र यदि सम्यगुपयुक्तस्य श्रमणस्य प्रयत्नसमारब्धायाः कायचेष्टायाः कथंचिद्वहिरङ्गच्छेदो जायते तदा तस्य सर्वथान्तरङ्गच्छेदवर्जितवादालोचनपूर्विकया क्रिययैव प्रतीकारः। यदा तु स एवोपयोगाधिकृतच्छेदलेन साक्षाच्छेद एवोपयुक्तो भवति किरिया तस्य पुनरालोचनपूर्विका क्रिया । तदा काले तस्य तपोधनस्य स्वस्थभावस्य बहिरङ्गसहकारिकारणभूता प्रतिक्रमणलक्षणालोचनपूर्विका पुनः क्रियैव प्रायश्चित्तं प्रतिकारो भवति न चाधिकम् । कस्मादिति चेत् । अभ्यन्तरे स्वस्थभावचलनाभावादिति प्रथमगाथा गता । छेदपउत्तो समणो छेदे प्रयुक्तः श्रमणो निर्विकारस्वसंवित्तिभावनाच्युतिलक्षणच्छेदेन यदि चेत् प्रयुक्तः सहितः श्रमणो भवति । समणं ववहारिणं जिणमदम्हि श्रमणं व्यवहारिणं जिनमते तदा जिनमते व्यवहारज्ञं प्रायश्चित्तकुशलं श्रमणं आसेज्ज आसाद्य प्राप्य न केवल साद्य आलोचित्ता निःप्रपञ्चभावेनालोच्य दोषनिवेदनं कृत्वा । उवदिटुं युक्तः श्रमणः] अंतरंग उपयोगरूप यतिपद जिसके भंग हुआ हो, ऐसा मुनि [जिनमते व्यवहारिणं] वीतराग-मार्गमें व्यवहारक्रियामें चतुर [श्रमणं] महामुनिको [आसाद्य] प्राप्त होकर [आलोच्य] और अपने दोष प्रकाशित करके (कह करके) [तेन] उस महामुनिसे [उपदिष्टं] उपदेश किया गया, जो मुनिपद भंगका दंड वह [कर्तव्यं] करे। भावार्थ-संयमका भंग दो प्रकार होता है, एक तो बहिरङ्ग दूसरा अंतरङ्ग। जो उपयोगके विना शरीर ही की क्रियासे भंग हुआ हो, वह बहिरङ्ग है, और जो उपयोगकर भंग हुआ हो, वह अंतरंग है । इस तरह दो प्रकारसे संयमका भंग जानना । जो मुनि अंतरंगमें उपयोगकी निर्मलतासे संयममें सावधान है, और बहिरङ्ग चलना, बैठना, सोना, आदि शरीरकी क्रियाओंमें यत्नसे प्रवर्तता है, तथा यत्न करनेपर भी जिसका किसी तरह शरीरमात्र क्रियासे उपयोग विना ही संयमका भंग हुआ हो, तो उस मुनिके सर्वथा अंतरंगमें संयमका भंग नहीं हुआ, किंतु वहाँपर किसी जातिका बहिरङ्गमें उस मुनिके उस संयमके स्थापन करनेका उपाय आलोचनादिक क्रिया है। आलोचनादिक क्रियासे उस दोषकी निवृत्ति होती है, और जो अंतरङ्गमें उपयोगसे संयमका घात हुआ हो, तो यह साक्षात् संयमका धात है। वह मुनि इस दोषको दूर करनेके लिये जो आचार्य महामुनि भगवंत कथित व्यवहार-मार्गमें प्रवीण (चतुर) हो, उसके पास जाकर अपना दोष प्रकाशे, (कहे) आलोचनादि क्रिया करे, और वह आचार्य जो संयमके शुद्ध करनेका उपाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy