SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ २५४ कुन्दकुन्दविरचितः Jain Education International मुच्छारंभविमुकं जुत्तं उबजोगजोगसुद्धीहिं । लिंगं ण परावेक्खं अपुणन्भवकारणं जेव्हं ॥ ६ ॥ जुगलं । यथाजातरूपजातमुत्पाटितकेशश्मश्रुकं शुद्धम् रहितं हिंसादितोऽप्रतिकर्म भवति लिङ्गम् ॥ ५ ॥ मूर्च्छारम्भविमुक्तं युक्तमुपयोगयोगशुद्धिभ्याम् । लिङ्गं न परापेक्षमपुनर्भवकारणं जैनम् || ६ || युगलम् । आत्मनो हि तावदात्मना यथोदितक्रमेण यथाजातरूपधरस्य जातस्यायथाजातरूपधरखप्रत्ययानां मोहरागद्वेषादिभावानां भवत्येवाभावः, तदभावात्तु तद्भावभाविनो निवसनभूषणधारणस्य मूर्धजव्यञ्जनपालनस्य सकिंचनत्वस्य सावद्ययोगयुक्तत्वस्य शरीरसंस्कारकरणत्वस्य चाभावाद्यथाजातरूपत्वमुत्पाटितकेशश्मश्रुवं शुद्धवं हिंसादिरहितत्वमप्रतिकर्मत्वं च भवत्येव, तदेतद्वहिरङ्गं लिङ्गम् । तथात्मनो यथाजातरूपधरत्वापसारितायथाजातरूपधरत्वप्रत्ययमोहरागद्वेषादिनिश्चय हिंसाकारणभूताया रागादिपरिणतिलक्षगनिश्चयहिंसाया अभावात् हिंसादिरहितम् । अप्पडिकम्मं हवदि परमोपेक्षासंयमबलेन देहप्रतिकाररहितत्वादप्रतिकर्म भवति । किम् । लिंगं एवं पञ्चविशेषण विशिष्टं लिङ्गं द्रव्यलिङ्गं ज्ञातव्यमिति प्रथमगाथा गता || मुच्छारंभविमुक्कं परद्रव्यकाङ्क्षारहितनिर्मोहपरमात्मज्योतिर्विलक्षणा बाह्यद्रव्ये ममत्वबुद्धिर्मूर्च्छा भण्यते मनोवाक्कायव्यापाररहितचिच्चमत्कारप्रतिपक्षभूत आरम्भो व्यापारस्ताभ्यां मूर्च्छारम्भाभ्यां विमुक्तं मूर्च्छारम्भविमुक्तम् । जुत्तं उवजोगजोगसुद्धीहिं निर्विकारस्वसंवेदनलक्षण उपयोगः निर्विकल्पसमाधिर्योगः तयोरुपयोगयोगयोः शुद्धिरुपयोगयोगशुद्धिस्तया युक्तम् । ण परावेक्खं निर्मलानुभूतिपरिणतेः परस्य परद्रव्यस्यापेक्षया रहितं न परापेक्षम् । अपुणन्म[ लिङ्गं] मुनीश्वरके द्रव्यलिंग [भवति ] होता है । तथा [मूर्च्छारम्भवियुक्तं ] परद्रव्यमें मोहसे उत्पन्न ममतारूप परिणामोंके आरंभसे रहित [ उपयोगयोगशुद्धिभ्यां ] ज्ञानदर्शनरूप चैतन्यपरिणामस्वरूप उपयोग और मन वचन कायकी क्रियारूप योग इनकी शुद्धि अर्थात् शुभाशुभरूप रंजकता से रहित भावरूप उपयोगशुद्धि और योगपरिणतिकी निश्चलतारूप योगशुद्धि इस तरह दो प्रकारकी शुद्धताकर [युक्तं] सहित [न परापेक्षं ] परकी अपेक्षा नहीं रखनेवाला [अपुनर्भवकारणं ] और मोक्षका कारण ऐसा [जैनं लिङ्गं ] जिनेन्द्रकर कहा हुआ भावलिंग होता है। भावार्थयथाजातरूप (निथपने) पदके रोकनेवाले जो राग, द्वेष, मोह, भाव हैं, उनका जब अभाव होता है, तब यह आत्मा आप ही से परिपाटी ( क्रम ) के अनुसार यथाजातरूपका धारक होता है । उस अवस्थामें इस जीवके रागादि भावोंके बढ़ानेवाले जो वस्त्र आभूषण है, उनका अभाव तथा सिर डाढ़ीके बालोंकी रक्षाका अभाव होता है, निष्परिग्रह दशा होती है, पापक्रियासे रहित लोता है, और शरीर मंडनादिक क्रियासे रहित होता है, अर्थात् जैसा मुनिका स्वरूप बाह्यदशासे होता है, वैसा ही बन जाता है, यह द्रव्यलिंग जानना । तथा इस आत्माके जैसा निर्ममत्वादि अंतरंगमें मुनिपद कहा है, वैसी ही [ अ० ३, गा० ५ For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy