SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ १०५ प्रवचनसारः २३९ निरोधः स्यात् । ततस्तन्मूलचश्चलखविलयादनन्तसहजचैतन्यात्मनि स्वभावे समवस्थानं स्यात् । तत्तु स्वरूपप्रवृत्तानाकुलैकाग्रसंचेतनखात् ध्यानमित्युपगीयते । अतः स्वभावावस्थानरूपलेन ध्यानमात्मनोऽनन्यखात् ध्यानमात्मैवेति [ नाशुद्धत्वायेति] ॥ १०४॥ अथोपलब्धशुद्धात्मा सकलज्ञानी कि ध्यायतीति प्रश्नमासूत्रयति णिहदघणघादिकम्मो पञ्चक्वं सब्वभावतच्चण्हू । णेयंतगदो समणो झादि कमढे असंदेहो ॥ १०५ ॥ निहतघनघातिकर्मा प्रत्यक्षं सर्वभावतत्त्वज्ञः। ज्ञेयान्तगतः श्रमणो ध्यायति कमर्थमसंदेहः॥१०५॥ लोको हि मोहसद्भावे ज्ञानशक्तिप्रतिबन्धकसद्भावे च सतृष्णखादप्रत्यक्षार्थवानवच्छिन्नविषयवाभ्यां चाभिलषितं जिज्ञासितं संदिग्धं चाथै ध्यायन् दृष्टः, भगवान् सर्वज्ञस्तु निहतघनयत्र ध्यानसामग्रीभूता द्वादशानुप्रेक्षा अन्यद्वा ध्यानसंबन्धि संवेगवैराग्यवचनं वा व्याख्यानं तत् ध्यानान्वयसूचनमिति । अन्यथा वा चतुर्विधं ध्यानव्याख्यानं ध्याता ध्यानं फलं ध्येयमिति । अथवार्तरौद्रधर्म्यशुक्लविभेदेन चतुर्विधं ध्यानव्याख्यानं तदन्यत्र कथितमस्ति ॥ १०४॥ एवमात्मपरिज्ञानादर्शनमोहक्षपणं भवतीति कथनरूपेण प्रथमगाथा, दर्शनमोहक्षयाच्चारित्रमोहक्षपणं भवतीति कथनेन द्वितीया, तदुभयक्षयेण मोक्षो भवतीति प्रतिपादनेन तृतीया चेत्यात्मोपलम्भफलकथनरूपेण द्वितीयस्थले गाथात्रयं गतम् । अथोपलब्धशुद्धात्मतत्त्वसकलज्ञानी किं ध्यायतीति प्रश्नमाक्षेपद्वारेण पूर्वपक्षं वा करोति-णिहदघणघादिकम्मो पूर्वसूत्रोदितनिश्चलनिजपरमात्मतत्त्वपरिणतिरूपशुद्धध्यानेन निहतघनघातिकर्मा । पञ्चक्खं सव्वभावतच्चण्हू प्रत्यक्षं यथा भवति तथा सर्वभावतत्त्वज्ञः सर्वपदार्थपरिज्ञातस्वरूपः णेयंतगदो ज्ञेयान्तगतः ज्ञेयभूतपदार्थानां परिच्छित्तिरूपेण पारंगतः । एवं विशेषणत्रयविशिष्टः समणो जीवितमरणादिसमभावपरिणतात्मस्वरूपः श्रमणो महाश्रमणः सर्वज्ञः झादि कमटुं ध्यायति कमर्थमिति प्रश्नः । अथवा कमर्थं ध्यायति न कमपीत्याक्षेपः । कथंभूतः सन् । असंदेहो असन्देहः संशयादिरहित इति । अयमत्रार्थः-यथा कोऽपि देवदत्तो विषयसुखनिमित्तं निराश्रय हुआ सहज ही निश्चल होता है, तब चंचलताके अभावसे स्वरूपमें एकाग्र होता है, उस एकाग्रतासे अनंत चैतन्यस्वरूपका स्वसंवेदन (अनुभव) रूप ध्यान होता है, उस ध्यानसे आत्मा शुद्ध होता है। इस कारण ध्यान परम शुद्धताका कारण है ॥ १०४ ॥ आगे कहते हैं, कि जिन केवलीभगवानने शुद्ध स्वरूपको पाया है, उनके भी ध्यान कहा गया है, वे केवली क्या ध्यान करते हैं, ऐसा प्रश्न करते हैं-[निहतघनघातिकर्मा] जिन्होंने अत्यंत दृढ़बद्ध घातियाकर्मोंका नाश किया है, [प्रत्यक्ष परोक्षतासे रहित साक्षात् [सर्वभावतत्त्वज्ञः] समस्तपदार्थोंके जाननेवाले [ज्ञेयान्तगतः] जानने योग्य पदार्थोके पारको प्राप्त [असंदेहः] संशय, विमोह, विभ्रमसे रहित ऐसे [श्रमणः महामुनि केवली [कमर्थ] किस पदार्थका [ध्यायति] ध्यान करते हैं। भावार्थ-इस संसारमें मोहकर्मके उदयसे ज्ञानके घातक कर्मके उदयसे ये संसारी जीव तृष्णावन्त हैं, इसलिये इन जीवोंको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy