SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ७२ ] प्रवचनसारः अथ कीदृशं तत्स्निग्धरूक्षत्वं परमाणोरित्यावेदयति — गुत्तरमेगादी अणुस्स णिद्धत्तणं च लुक्खत्तं । परिणामादो भणिदं जाव अणतत्तमणुभवदि ॥ ७२ ॥ एकोत्तरमेकाद्यणोः स्निग्धखं च रूक्षत्वम् । परिणामाद्भणितं यावदनन्तत्वमनुभवति ।। ७२ ।। परमाणोर्हि तावदस्ति परिणामः, तस्य वस्तुस्वभावत्वेनानतिक्रमात् । ततस्तु परिणामादुपाकादाचित्कवैचित्र्यं चित्रगुणयोगित्वात्परमाणोरेकाद्येकोत्तरानन्तावसानाविभागपरिच्छेदव्यापि स्निग्धत्वं वा रूक्षत्वं वा भवति ।। ७२ ।। अथात्र कीदृशात्स्निग्धरूक्षत्वा पिण्डत्वमित्यावेदयति Jain Education International २०५ विभाव पर्यायरूपं बन्धमनुभवतीत्यर्थः ॥ ७१ ॥ अथ कीदृशं तत्स्निग्धरूक्षत्वमिति पृष्ठे प्रत्युत्तरं ददातिएगुत्तरमेगादी एकोत्तरमेकादि । किम् । णिद्धत्तणं च लुक्खत्तं स्निग्धत्वं रूक्षत्वं च कर्मतापन्नं भणिदं भणितं कथितम् । किंपर्यन्तम् । जाव अनंतत्तमणुभवदि अनन्तत्वमनन्तपर्यन्तं यावदनुभवति प्राप्नोति । कस्मात्सकाशात् । परिणामादो परिणतिविशेषात्परिणामित्वादित्यर्थः । कस्य संबन्धि । अणुस्स अणोः पुद्गलपरमाणोः । तथाहि—यथा जीवे जलाजागोमहिषीक्षीरे स्नेहवृद्धिव स्नेहस्थानीयं रागत्वं रूक्षस्थानीयं द्वेषत्वं बन्धकारणभूतं जघन्यविशुद्धसंक्लेशस्थानीयमादिं कृत्वा परमागमकथितक्रमे गोत्कृष्टविशुद्धसंक्लेशपर्यन्तं वर्धतम् । तथा पुद्गलपरमाणु द्रव्येऽपि स्निग्धत्वं रूक्षत्वं च बन्धकारणभूतं पूर्वोक्त जलादितारतम्यशक्तिदृष्टान्तेनैकगुणसंज्ञाजघन्यशक्तिमादिं कृत्वा गुणसंज्ञेनाविभागपरिच्छेदद्वितीयनामाभिधेयेन शक्तिविशेषेण वर्धते । किंपर्यन्तम् । यावदनन्तसंख्यानम् । कस्मात् । पुद्गलद्रव्यस्य परिणामित्वात् परिणामस्य वस्तुस्वभावादेव निषेधितुमशक्यत्वादिति ॥ ७२ ॥ अथात्र कीदृशात्स्निग्धरूक्षत्वगुणात् पिण्डो भवतीति प्रश्ने समाधानं ददाति - बज्झति हि बध्यन्ते हि स्फुटम् । के । कर्मतापन्नाः अणुपरिणामा अणुपरिणामाः । अणुपरिणामआगे परमाणुओंमें स्निग्ध रूक्ष गुण किस तरहका है, यह कहते हैं - [ अणोः ] परमाणुके [परिणामात् ] स्निग्ध, रूक्ष, गुणमें अनेक प्रकारकी परिणमन शक्ति होनेसे [ एकादि] एकसे लेकर [ एकोन्तरं ] एक एक बढ़ता हुआ तबतक [ स्निग्धत्वं ] चिक्कनभाव [वा ] अथवा [ रूक्षत्वं ] रूक्षभाव [ भणितं ] कहा गया है । [ यावत् ] जबतक कि [ अनन्तत्वं ] अनंत भेदोको [अनुभवति ] प्राप्त हो जाता है । भावार्थ- परमाणुमें स्निग्ध रूक्ष गुण हैं, उन गुणोंकी अनंत प्रकार परिणति होती है, इसलिये स्निग्ध रूक्ष गुणके अनंत भेद हो जाते हैं । वे भेद इस तरहके होते हैं, कि जिनका दूसरा फिर अंश नहीं होता, उन्हींका नाम अविभागप्रतिच्छेद भी कहा गया है। जैसे बकरी, गाय, भैंस, ऊँटनीके दूधमें अथवा घी वगैरह में बढ़ते बढ़ते चिकनाईका भेद होता है, और जैसे धूलि, राख, रेत इत्यादि वस्तुओंमें रूखापन अधिक अधिक होता है, उसी प्रकार स्निग्ध रूक्ष गुणके अनंतभेद जानने चाहिये ॥ ७२ ॥ आगे किस तरहके स्निग्ध, रूक्ष, गुणके परिणमनसे बंध होकर पिंड हो जाता है, यह For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy