SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ७० 1 २०३ पिण्डपर्यायेण परिणामः । अनेकपरमाणुद्रव्यस्वलक्षण भूतस्वरूपास्तित्वानामनेकत्वेऽपि कथंचि - देकत्वेनावभासनात् ।। ६९॥ प्रवचनसारः अथात्मनः परद्रव्यत्वाभावं परद्रव्यकर्तृत्वाभावे च साधयति Jain Education International णाहं पोग्गलमइओ ण ते मया पोग्गला कया पिंडं । तम्हा हि ण देहोऽहं कन्ता वा तस्स देहस्स ॥ ७० ॥ नाहं पुद्गलमयो न ते मया पुद्गलाः कृताः पिण्डम् । तस्माद्धि न देहोऽहं कर्ता वा तस्य देहस्य || ७० ।। यदेतत्प्रकरणनिर्धारितं पुद्गलात्मकमन्तर्नीतवाङ्मनो द्वैतं शरीरं नाम परद्रव्यं न तावदहमस्मि, ममापुद्गलमयस्य पुद्गलात्मकशरीरत्वविरोधात् । न चापि तस्य कारणद्वारेण कर्तृद्वारेण कर्तृप्रयोजनद्वारेण कर्त्रनुमन्तुद्वारेण वा शरीरस्य कर्ताहमस्मि, ममानेकपरमाणुद्रव्यैकपिण्डपर्यायपरिणामस्याकर्तुरने कपरमाणुद्रव्यैकपिण्डपर्यायपरिणामात्मकशरीरकर्तृत्वस्य सर्वथा विरोधात् ॥७०॥ पुद्गलद्रव्यं हि स्फुटं पुनः पिण्डः समूहो भवति । केषाम् । परमाणुद्रव्याणामित्यर्थः ॥ ६९ ॥ अथात्मनः शरीररूपपरद्रव्यभावं तत्कर्तृत्वाभावं च निरूपयति - णाहं पुग्गलमइओ नाहं पुद्गलमयः ण ते मया पुग्गला कया पिंडा न च ते पुद्गला मया कृताः पिण्डाः । तम्हा हि ण देहोऽहं तस्मादेहो न भवाम्यहं हि स्फुटं कत्ता वा तस्स देहस्स कर्ता वा न भवामि तस्य देहस्येति । अयमत्रार्थः - देहोऽहं न भवामि । कस्मात् । अशरीरसहजशुद्धचैतन्यपरिणतत्वेन मम देहत्वविरोधात् । कर्ता वा न भवामि तस्य देहस्य | सदपि कस्मात् । निःक्रियपरमचिज्ज्योतिः परिणतत्वेन मम देहकर्तृत्वविरोधादिति ॥ ७० ॥ एवं कायवाङ्मनसां हैं । यद्यपि योगरूप पुद्गलपर्यायमें अपने स्वरूपास्तित्वसे परमाणु जुदा जुदा हैं, तो भी, स्निग्ध रूक्ष गुणके बंध परिणामकी अपेक्षासे एक पिंडरूप भासते ( मालूम पड़ते ) हैं । ६९ ।। आगे आत्माके पर - द्रव्यका अभाव और परद्रव्यके कर्तापनेका अभाव सिद्ध करते हैं - [ अह ] मैं शुद्ध चैतन्यमात्र वस्तु [पुद्रलमयः न ] अचेतन पुद्गलद्रव्यरूप नहीं हूँ, [ ते पुद्गलाः ] वे सूक्ष्मपरमाणुरूप पुद्गल [ मया ] स्वरूप गुप्त मुझ चैतन्यसे [पिण्डं कृता न ] स्कंधरूप नहीं किये गये हैं, अपनी शक्ति से ही पिंडरूप हो जाते हैं । [तस्मात् ] इस कारण [हि] निश्वयसे [ अहं] ज्ञानस्वरूप मैं [ देहः ] पुद्रलविकार शरीरमयी [न] नहीं हूँ, मैं तो अमूर्त चैतन्य हूँ, [वा ] अथवा [तस्य देहस्य ] उस पुद्गलमयी देहका [कर्ता 'न' ] उत्पन्न करनेवाला भी नहीं हूँ । भावार्थ - यह मन वचन सहित शरीर हैं, वह अवश्य पुद्गलीक ही है, इसमें कुछ भी संदेह नहीं, ऐसा मैंने निश्चय किया है । इस कारण मैं इसका कृत, कारित, अनुमोद भावोंसे कर्ता नहीं हूँ, क्योंकि यह शरीर तो अनंत परमाणुओंका पिंड है, और मुझमें अनंतपरमाणुरूप परिणमन शक्ति नहीं हैं, इसलिये मैं इस शरीरका कर्ता किस तरह हो सकता हूँ ? नहीं हो सकता । पुद्गलकी निज शक्तिसे वह पुद्गलपर्याय ही है, मुझमें और शरीरमें बड़ा भारी विरोध है । इस कारण मैं भिन्न द्रव्य हूँ ॥ ७० ॥ आगे कहते हैं, कि परमाणुरूप द्रव्योंके स्कंध पर्याय For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy