SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २०२ कुन्दकुन्दविरचितः [अ० २, गा० ६८कर्तारमन्तरेणापि क्रियमाणानि । ततोऽहं तत्कर्मवपक्षपातमपास्यास्म्ययमत्यन्तमध्यस्थः। न च मे स्वतन्त्रशरीरवाङ्मनाकारकाचेतनद्रव्यप्रयोजकत्वमस्ति, तानि खलु मां कारकप्रयोजकम[र्थमन्तरेणापि क्रियमाणानि । ततोऽहं तत्कारकमयोजकपक्षपातमपास्यास्म्ययमत्यन्तमध्यस्थः । न च मे स्वतन्त्रशरीरावाङ्मनःकारकाचेतनद्रव्यानुज्ञातृवमस्ति, तानि खलु मां कारकानुज्ञातारमन्तरेणापि क्रियमाणानि ततोऽहं तत्कारकानुज्ञातृवपक्षपातमपास्यास्म्ययमत्यन्तं मध्यस्थः॥६८॥ अथ शरीरवाङ्मनसां परद्रव्यवं निश्चिनोति देहो य मणो वाणी पोग्गलदव्वप्पग ति णिदिवा । पोग्गलदव्वं हि पुणो पिंडो परमाणुव्वाणं ॥ ६९॥ देहश्च मनो वाणी पुद्गलद्रव्यात्मका इति निर्दिष्टाः । पुद्गलद्रव्यमपि पुनः पिण्डः परमाणुद्रव्याणाम् ॥ ६९ ॥ शरीरं च वाक् च मनश्च त्रीण्यपि परद्रव्यं पुद्गलद्रव्यात्मकखात् । पुद्गलद्रव्यवं तु तेषां पुद्गलद्रव्यस्खलक्षणभूतस्वरूपास्तिखनिश्चितखात् । तथाविधपुद्गलद्रव्यं खनेकपरमाणुद्रव्याणामेकमनोवचनकायानामुपादानकारणभूतः पुद्गलपिण्डो न भवामि । ततः कारणात्पक्षपातं मुक्त्वात्यन्तमध्यस्थोऽस्मि । कत्ता ण हि कारइदा अणुमंता व कत्तीणं कर्ता न हि कारयिता अनुमन्ता नैव कर्तृणाम् । स्वशुद्धात्मभावनाविषये यत्कृतकारितानुमतस्वरूपं तद्विलक्षणं यन्मनोवचनकायविषये कृतकारितानुमतस्वरूपं तन्नाहं भवामि । ततः कारणात्पक्षपातं मुक्त्वात्यन्तमध्यस्थोऽस्मीति तात्पर्यम् ॥६८॥ अथ कायवाङ्मनसां शुद्धात्मस्वरूपात्परद्रव्यत्वं व्यवस्थापयति-देहो य मणो वाणी पुग्गलदव्यप्पग ति णिहिट्ठा देहश्च मनो वाणी तिस्रोऽपि पुद्गलद्रव्यात्मका इति निर्दिष्टाः । कस्मात् । व्यवहारेण जीवेन सहैकत्वेऽपि निश्चयेन परमचैतन्यप्रकाशपरिणतेभिन्नत्वात् । पुद्गलद्रव्यं किं भण्यते । पुग्गलदव्वं हि पुणो पिंडो परमाणुदवाणं कर्ता है, [कर्तृणां] और उन योगोंके करनेवाले पुद्गलपिंडोंका [अनुमन्ता] अनुमोदनेवाला भी नहीं हूँ। मेरी अनुमोदनाके विना ही पुद्गलपिंड उन योगोंका कर्ता है। इस कारण मैं परद्रव्यमें अत्यंत मध्यस्थ हूँ। भावार्थ-स्वपर विवेकी जीव सब द्रव्योंके स्वरूपका जाननेवाला है, इस कारण इन तीन योगोंको पुद्गलीक जानता है। इनमें कृत, कारित, अनुमोदना, भाव नहीं करता, परद्रव्यके भाव जानकर त्यागी होता है, स्वरूपमें निश्चल हुआ तिष्ठता है, और शुभ अशुभरूप अशुद्धोपयोगको विनाश करके निरास्रव हुआ शुद्धोपयोगी होता है ॥ ६८ ॥ आगे इन शरीर वचन मन तीनोंको निश्चयकर परद्रव्य दिखलाते हैं-[देहः ] शरीर [मनः] चित्त [च] और [वाणी] वचन ये तीनों योग [पुद्रलद्रव्यात्मकाः] पुद्गलद्रव्यरूप हैं, [इति] ऐसे [निर्दिष्टाः] वीतरागदेवने कहे हैं, [पुनः] और [पुद्गलद्रव्यं] तीन योगरूप पुद्गलद्रव्य [अपि] निश्चयसे [परमाणुद्रव्याणां] सूक्ष्म अविभागी पुगलपरमाणुओंका [पिण्डं] स्कंधरूप (समूहरूप) पिंड है । भावार्थ-ये तीन योग निश्चयसे पुद्गलद्रव्यस्वरूप हैं । अनंत परमाणु मिलकर एकरूप हुए विभावपर्याय ही हैं, इस कारण ये योग पुद्गलपर्याय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy