SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ १९८ कुन्दकुन्दविरचितः [अ०.२, गा०६४उपयोगो यदि हि शुभः पुण्यं जीवस्य संचयं याति । अशुभो वा तथा पापं तयोरभावे न चयोऽस्ति ॥ ६४ ॥ उपयोगो हि जीवस्य परद्रव्यसंयोगकारणमशुद्धः। स तु विशुद्धिसंक्लेशरूपोपरागवशात् शुभाशुभत्वेनोपात्तद्वैविध्यः । पुण्यपापत्वेनोपात्तद्वैविध्यस्य परद्रव्यस्य संयोगकारणत्वेन निर्वर्तयति । यदा तु द्विविधस्याप्यस्याशुद्धस्याभावः क्रियते तदा खलूपयोगः शुद्ध एवावतिष्ठते । स पुनरकारणमेव परद्रव्यसंयोगस्य ॥ ६४ ॥ अथ शुभोपयोगस्वरूपं प्ररूपयति जो जाणादि जिणिदे पेच्छदि सिद्धे तहेव अणगारे। जीवेसु साणुकंपो उवओगो सो सुहो तस्स ॥६५॥ कारणं भवति । तावदिदानी कस्य कर्मणः क उपयोगः कारणं भवतीति विचारयति–उवओगो जदि हि हो उपयोगो यदि चेत् हि स्फुटं शुभो भवति । पुण्णं जीवस्स संचयं जादि तदाकाले द्रव्यपुण्यं कर्तृ जीवस्य संचयमुपचयं वृद्धिं याति बयत इत्यर्थः । असुहो वा तह पावं अशुभोपयोगो वा तथा तेनैव प्रकारेण पुण्यवद् द्रव्यपापं संचयं याति । तेसिमभावे ण चयमत्थि तयोरभावे न चयोऽस्ति । निर्दोविनिजपरमात्मभावनारूपेण शुद्धोपयोगबलेन यदा तयोर्द्वयोः शुभाशुभोपयोगयोरभावः क्रियते तदोभयः संचयः कर्मबन्धो नास्तीत्यर्थः ॥ ६४ ॥ एवं शुभाशुभशुद्धोपयोगत्रयस्य सामान्यकथनरूपेण द्वितीयस्थले गाथाद्वयं गतम् । अथ विशेषेग शुभोपयोगस्वरूपं व्याख्याति-जो जाणादि जिणिदे यः कर्ता जानाति । कान् । अनन्तज्ञानादिचतुष्टयसहितान् क्षुधाद्यष्टादशदोषरहितांश्च जिनेन्द्रान् । [यदि] जो [हि ] निश्चयकर [शुभः] दान पूजा आदि क्रिया शुभरूप [उपयोगः] चैतन्यविकारमय अशुद्ध परिणाम होता है, [तदा] उस समय [पुण्यं] साताको उत्पन्न करनेवाला पुण्यरूप पुद्गलपिंड [संचयं] इकट्ठा होकर आत्माके प्रदेशोंमें बंधपनेको [याति प्राप्त होता है, [वा] अथवा [अशुभः] जिस समय आत्माके मिथ्यात्व वियय कषायादिरूप अशुभोपयोग होता है, तो तथा उसी प्रकार इकट्ठा होकर [पापं] असाताको करनेवाला पापरूप पुद्गलवर्गणाका पिंड आकर बँधता है। [तयोः] उन शुभोपयोग अशुभोपयोग परिणामोंके [अभावे] नाश होनेपर [चयः] परद्रव्यका संचयरूप बंध [न अस्ति] नहीं होता है। भावार्थ-इस आत्माके शुभ अशुभरूप दोनों प्रकारका जो अशुद्धोपयोग है, वह बंधका ही कारण है, उस अशुद्धोपयोगका अभाव होनेसे, तथा निर्मल शुद्धोपयोगभावरूप परिणमन करनेसे ही इसके परद्रव्यका संयोग नहीं होता। इससे यह बात सिद्ध हुई, कि शुभ अशुभरूप अशुद्धोपयोग परद्रव्यके संयोगका कारण है, और शुद्धोपयोग मोक्षका कारण है ॥ ६४ ॥ आगे शुभोपयोगका स्वरूप कहते हैं-[यःजो जीव [जिनेन्द्रान] परमपूज्य देवाधिदेव परमेश्वर वीतराग जो अरहंतदेव हैं, उनके स्वरूपको [जानाति] जानता है, [सिद्धान्] अष्टकर्मोपाधि रहित सिद्ध परमेष्ठियोंको [पश्यति] ज्ञानदृष्टि से देखता है, [तथैव] उसी प्रकार [अनगारान] आचार्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy