SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ६४] प्रवचनसारः अथात्मनोऽत्यन्तविभक्तत्वाय परद्रव्यसंयोगकारणस्वरूपमालोचयति अप्पा उवओगप्पा उवओगो णाणदंसणं भणिदो। सो वि सुहो असुहो वा उवओगो अप्पणो हवदि ॥ ६३ ॥ आत्मा उपयोगात्मा उपयोगो ज्ञानदर्शनं भणितः। सोऽपि शुभोऽशुभो वा उपयोग आत्मनो भवति ॥ ६३ ॥ आत्मनो हि परद्रव्यसंयोगकारणमुपयोगविशेषः, उपयोगो हि तावदात्मनः स्वभावश्चैतन्यानुविधायिपरिणामत्वात् । स तु ज्ञानं दर्शनं च साकारनिराकारत्वेनोभयरूपत्वाच्चैतन्यस्य । अथायमुपयोगो द्वेधा विशिष्यते शुद्धाशुद्धत्वेन । तत्र शुद्धो निरुपरागः, अशुद्धः सोपरागः । स तु विशुद्धिसंक्लेशरूपत्वेन द्वैविध्यादुपरागस्य द्विविधः शुभोऽशुभश्च ॥ ६३ ॥ . अथात्र क उपयोगः परद्रव्यसंयोगकारणमित्यावेदयति उवओगो जदि हि हो पुण्णं जीवस्स संचयं जादि । असुहो वा तध पावं तेसिमभावे ण चयमत्थि ॥ ६४ ॥ ॥ ६२ ॥ एवं नरनारकादिपर्यायैः सह परमात्मनो विशेषभेदकथनरूपेण प्रथमस्थले गाथात्रयं गतम् । अथात्मनः पूर्वोक्तप्रकारेण नरनारकादिपर्यायैः सह भिन्नत्वपरिज्ञानं जातं, तावदिदानी तेषां संयोगकारणं कथ्यते—अप्पा आत्मा भवति । कथंभूतः । उवओगप्पा चैतन्यानुविधायी योऽसावुपयोगस्तेन निवृत्तत्वादुपयोगात्मा । उवओगो णाणदंसणं भणिदो स चोपयोगः सविकल्पं ज्ञानं निर्विकल्पं दर्शनमिति भणितः सो वि मुहो सोऽपि ज्ञानदर्शनोपयोगधर्मानुरागरूपः शुभः असुहो विषयानुरागरूपो द्वेषमोहरूपश्चाशुभः । वाशब्देन शुभाशुभानुरागरहितत्वेन शुद्धः । उवओगो अप्पणो हवदि इत्थंभूतस्त्रिलक्षण उपयोग आत्मनः संबन्धीभवतीत्यर्थः ॥ ६३ ॥ अथोपयोगस्तावन्नरकादिपर्यायकारणभूतस्य कर्मरूपस्य परद्रव्यस्य संयोगऔर परका भेद होता है ॥ ६२ ॥ आगे सब प्रकारसे आत्माको भिन्न करनेके लिये परद्रव्यके संयोगका कारण दिखलाते हैं-[आत्मा] जीवद्रव्य [उपयोगात्मा] चेतना स्वरूप हैं, [उपयोगः] वह चेतना परिणाम [ज्ञानदर्शनं] जानना देखनास्वरूप दो भेद [भणितः] कहा गया है, [स] वह ज्ञान दर्शनरूप दो प्रकार [आत्मनः] आत्माका [उपयोगः] चैतन्य परिणाम [हि] निश्चयसे [शुभः] शुभरूप [वा] अथवा [अशुभः] अशुभरूप [भवति] होता है। भावार्थ-जीवके साथ पौद्गलीक वर्गणाओंके बंधका कारण अशुद्ध चेतनास्वरूप उपयोग है, वह उपयोग आत्माका ज्ञान दर्शनरूप चैतन्यपरिणाम है । उनमें सामान्यचेतना 'दर्शन' है, और 'ज्ञान' विशेषचेतना है । यह ज्ञान, दर्शनरूप उपयोग शुद्ध अशुद्ध ऐसे दो प्रकारका है । जो वीतरागउपयोग है, वह तो 'शुद्धोपयोग' है, और जो सरागउपयोग है, वह 'अशुद्धोपयोग' है । यह अशुद्धोपयोग भी विशुद्ध (मंद कषाय) और संक्लेश (तीव्र कषाय) के भेदसे दो प्रकारका है। विशुद्धरूप 'शुभोपयोग' है, और संक्लेशरूप 'अशुभोपयोग' है, ॥६३॥ आगे शुभोपयोग अशुभोपयोग इन दोनोंमें परद्रव्यके संबंधका कारण बतलाते हैं। [जीवस्य] आत्माके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy