SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ १९२ कुन्दकुन्दविरचितः [अ० २, गा० ५७ जीवयोः प्राणाबाधं विदधाति । तदा कदाचित्परस्य द्रव्यमाणानावाध्य कदाचिदनाबाध्य स्वस्य भावप्राणानुपरक्तत्वेन बाधमानो ज्ञानावरणादीनि कर्माणि बध्नाति । एवं माणाः पौगलिककर्मकारणतामुपयान्ति ॥ ५७ ॥ अथ पुद्गलमाणसंततिप्रवृत्तिहेतुमन्तरङ्गमासूत्रयति — आदा कम्ममलिमसो धरेदि पाणे पुणो पुणो अण्णे । ण चयदि जाव ममन्तं देहपधाणेसु विसयेसु ॥ ५८ ॥ आत्मा कर्ममलीमसो धारयति प्राणान् पुनः पुनरन्यान् । न त्यजति यावन्ममखं देहप्रधानेषु विषयेषु ॥ ५८ ॥ योऽयमात्मनः पौद्गलिकप्राणानां संतानेन प्रवृत्तिः तस्या अनादिपौद्गलकर्म मूलं, शरीरादिममत्वरूपमुपरक्तत्वमन्तरङ्गो हेतुः ॥ ५८ ॥ भवति । कैः कृत्वा । णाणावरणादिकम्मेहिं ज्ञानावरणादिकर्मभिरिति । ततो ज्ञायते प्राणाः पुद्गलकर्मबन्धकारणं भवन्तीति । अयमत्रार्थः -- यथा कोऽपि तप्तलोहपिण्डेन परं हन्तुकामः सन् पूर्वं तावदात्मानमेव हन्ति पश्चादयघाते नियमो नास्ति, तथायमज्ञानी जीवोऽपि तप्त लोह पिण्डस्थानीयमोहादिपरिणामेन परिणतः सन् पूर्वं निर्विकारस्वसंवेदनज्ञानस्वरूपं स्वकीयशुद्धप्राणं हन्ति पश्चादुत्तरकाले परप्राणघाते नियमो नास्तीति ॥ ५७ ॥ अथेन्द्रियादिप्राणोत्पत्तेरन्तरङ्गहेतुमुपदिशति -- आदा कम्ममलिमसो अयमात्मा स्वभावेन भावकर्मद्रव्यकर्मनो कर्ममलरहितत्वेनात्यन्तनिर्मलोऽपि व्यवहारेणानादि कर्मबन्धवशान्मलीमसो भवति । तथाभूतः सन् किं करोति । धरेदि पाणे पुणो पुणो अण्णे धारयति प्राणान् पुनःपुनः अन्यान्नवतरान् । यावत्कम् । ण चयदि जाव ममत्तं निःस्नेहचिच्च मत्कारपरिणतेर्विपरीतां ममतां यावत्कालं न त्यजति । केषु विषयेषु । देहधाणेसु विसयेसु देहविषयरहितपरमचैतन्य प्रकाशपरिणतेः प्रतिपक्षभूतेषु देहप्रधानेषु पश्चेन्द्रियविषयेष्विति । ततः स्थितमेतत् इन्द्रियादिप्राणोत्पत्तेर्देहादिममत्वमेवान्तरङ्गकारणमिति ॥ ५८ ॥ ज्ञानप्राणका नाश करता है, तथा अन्य जीवोंके द्रव्यप्राणोंका घात करता है । जब यह राग, द्वेष, भावोंसे परिणमन करता है, तब अन्य जीवके द्रव्यप्राणोंका घात होवे, अथवा न होवे, परंतु आप तो अवश्य राग द्वेषी हुआ अपना घात कर लेता है। दूसरी बात यह है, कि जब यह जीव रागी द्वेषी होता है, तब अनेक तरहके बंध करता है, और प्राणोंके संबंधसे पुद्गलीक बंधको करता है । इसलिये ये प्राण पुद्गलीक कर्मके कारण हैं ॥ ५७ ॥ आगे इन प्राणोंकी संतानकी उत्पत्तिका अंतरंग कारण बतलाते हैं[कर्ममलीमसः ] अनादिकालसे लेकर कर्मोकर मैला जो [आत्मा] जीवद्रव्य है, वह [ तावत् ] तबतक [पुनः पुनः] बारंबार [ अन्यान् ] दूसरे नवीन [ प्राणान् ] प्राणोंको [ धारयति ] धारण करता है, [यावत्] जबतक कि [ देहप्रधानेषु ] शरीर है, मुख्य जिनमें ऐसे [ विषयेषु ] संसार, शरीर, भोग, आदिक विषयों में [ ममतां] ममत्व बुद्धिको [ न त्यजति ] नहीं छोड़ देता । भावार्थजबतक इस जीवके शरीरादिमें से ममत्वबुद्धि नहीं छूटती, तबतक चतुर्गतिरूप संसारके कारण प्राणों को ---- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy