SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ५७] प्रवचनसारः १९१ खात्पौगलिककर्मफलमुपभुञ्जानः पुनरप्यन्यैः पौगलिककर्मभिर्बध्यते । ततः पौगलिककर्मकार्यखात्पौगलिककर्मकारणखाच पौद्गलिका एव माणा निश्चीयन्ते ॥ ५६ ॥ अथ प्राणानां पौगलिककर्मकारणखमुन्मीलयति पाणाबाधं जीवो मोहपदेसेहिं कुणदि जीवाणं । जदि सो हवदि हि बंधो णाणावरणादिकम्मेहिं ॥ ५७ ।। माणाबाधं जीवो मोहप्रद्वेषाभ्यां करोति जीवयोः।। __ यदि स भवति हि बन्धो ज्ञानावरणादिकर्मभिः ॥ ५७ ॥ प्राणैर्हि तावज्जीवः कर्मफलमुपभुक्ते, तदुपभुञ्जानो मोहपद्वेषावामोति ताभ्यां स्वजीवपरशुद्धात्मोपलम्भलक्षणमोक्षादिविलक्षणैर्बद्धः । कैर्बद्धः । मोहादिएहिं कम्मेहिं मोहनीयादिकर्मभिर्बद्धस्ततो ज्ञायते मोहादिकर्मभिर्बद्धः सन् प्राणनिबद्धो भवति, न च कर्मबन्धरहित इति । तत एव ज्ञायते प्राणाः पुद्गलकर्मोदयजनिता इति । तथाविधः सन् किंकरोति । उवभुंजदि कम्मफलं परमसमाधिसमुत्पन्ननित्यानन्दैकलक्षणसुखामृतभोजनमलभमानः सन् कटुकविषसमानमपि कर्मफलमुपभुके । बज्झदि अण्णेहि कम्मेहिं तत्कर्मफलमुपभुजानः सन्नयं जीवः कर्मरहितात्मनो विसदृशैरन्यकर्मभिर्नवतरकर्मभिर्वध्यते । यतः कारणात्कर्मफलं भुञ्जानो नवतरकर्माणि बध्नाति, ततो ज्ञायते प्राणा नवतरपुद्गलकर्मणां कारणभूता इति ॥ ५६ ॥ अथ प्राणा नवतरपुद्गलकर्मबन्धस्य कारणं भवन्तीति पूर्वोक्तमेवार्थ विशेषेण समर्थयतिपाणावाचं आयुरादिप्राणानां बाधां पीडां कुणदि करोति । स कः । जीवो जीवः । काभ्यां कृत्वा मोहपदेसेहिं सकलविमलकेवलज्ञानप्रदीपेन मोहान्धकारविनाशकात्परमात्मनो विपरीताभ्यां मोहप्रद्वेषाभ्याम् । केषां प्राणबाधां करोति । जीवाणं एकेन्द्रियप्रमुखजीवानाम् । जदि यदि चेत् सो हवदि बंधो तदा स्वात्मोपलम्भप्राप्तिरूपान्मोक्षाद्विपरीतो मूलोत्तरप्रकृत्यादिभेदभिन्नः स परमागमप्रसिद्धो हि स्फुटं बन्धो मोह, भावोंकर परिणमन करनेसे ही पुद्गलीक चार प्राणोंको धारण करता है, और यह पुद्गलीक मोहादिक भावोंसे बँधा हुआ प्राणोंसे बद्ध होता है। इस कारण इन प्राणोंका कारण पुद्गलद्रव्य है । कारणके समान ही कार्य होता है, इसलिये ये प्राण भी पुद्गलीक हैं, और इन प्राणोंकर उदयको प्राप्त हुए कर्मोके भोगसे नवीन पुद्गलीककर्म बंधते हैं, इस कारण ये प्राण पुद्गलके कारण हैं । इस तरह भी प्राण पुद्गलीक जानने । इससे यह बात सिद्ध हुई, कि ये प्राण पुद्गलसे उत्पन्न हुए हैं, और पुद्गलको उत्पन्न भी करते हैं, इसलिये पुद्गलीक हैं ॥ ५६ ॥ आगे नूतन पुद्गलीककर्मके कारण प्राण हैं, ऐसा दिखलाते हैं[यदि] यदि [सः] वह प्राणसंयुक्त [जीवः] संसारी आत्मा [मोहप्रदेषाभ्यां] राग, द्वेष, भावोंसे [जीवयोः] स्वजीव तथा परजीवोंके [प्राणाचा,] प्राणोंका घात [करोति] करता है, [तदा] तब [हि] निश्चयसे इसके [ज्ञानावरणादिकर्मभिः] ज्ञानावरणादि आठ कर्मोंसे [बन्धः] प्रकृति स्थित्यादिरूप बंध [भवति] होता है । भावार्थ-यह जीव प्राणोंकर कर्मफलको भोगता है, और उस फलको भोगता हुआ इष्ट अनिष्ट पदार्थोंमें राग, द्वेष करता है, उन राग, द्वेष, भावोंसे सामने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy