SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ १७४ कुन्दकुन्दविरचितः [अ० २, गा० ४४मप्रदेशं शेषद्रव्याणि प्रदेशवन्ति ॥ ४३ ॥ अथ कामी प्रदेशिनोऽप्रदेशाचावस्थिता इति प्रज्ञापयति लोगालोगेसु णभो धम्माधम्मेहि आददो लोगो। सेसे पडुच्च कालो जीवा पुण पोग्गला सेसा ॥४४॥ लोकालोकयोनेभो धर्माधर्माभ्यामाततो लोकः। शेषौ प्रतीत्य कालो जीवाः पुनः पुद्गलाः शेषौ ॥४४॥ आकाशं हि तावत् लोकालोकयोरपि षड्द्रव्यसमवायासमवाययोरविभागेन वृत्तवात् । धर्माधमौं सर्वत्र लोके तन्निमित्तगमनस्थानानां जीवपुद्गलानां लोकादहिस्तदेकदेशे च गमनस्थानासंभवात् । कालोऽपि लोके जीवपुद्गलपरिणामव्यज्यमानसमयादिपर्यायवात् , स तु अथ तमेवार्थ द्रढयति एदाणि पंचदव्याणि उज्झियकालं तु अत्थिकाय त्ति । भण्णंते काया पुण बहुप्पदेसाण पचयत्तं ॥२॥ एदाणि पंचदव्याणि एतानि पूर्वसूत्रोक्तानि जीवादिषद्रव्याण्येव उज्झिय कालं तु कालद्रव्यं विहाय अस्थिकाय त्ति भण्णंते अस्तिकायाः पञ्चास्तिकाया इति भण्यन्ते काया पुण कायाः कायशब्देन पुनः । किं भण्यते । बहुप्पदेसाण पचयत्तं बहुप्रदेशानां संबन्धि प्रचयत्वं समूह इति । अत्र पञ्चास्तिकायमध्ये जीवास्तिकाय उपादेयस्तत्रापि पञ्चपरमेष्ठिपर्यायावस्था तस्यामप्यर्हत्सिद्धावस्था तत्रापि सिद्धावस्था। वस्तुतस्तु रागादिसमस्तविकल्पजालपरिहारकाले सिद्धजीवसदृशा स्वकीयशुद्धात्मावस्थेति भावार्थः ॥२॥ एवं पश्चास्तिकायसंक्षेपसूचनरूपेण चतुर्थस्थले गाथाद्वयं गतम् । अथ द्रव्याणां लोकाकाशेऽवस्थानमाख्यातिलोगालोगेसु णभो लोकालोकयोरधिकरणभूतयोर्णभ आकाशं तिष्ठति धम्माधम्मेहि आददो लोगो धर्माधर्मास्तिकायाभ्यामाततो व्याप्तो भृतो लोकः । किं कृत्वा। सेसे पडुच्च शेषौ जीवपुद्गलौ प्रतीत्याश्रित्य । अयमत्रार्थः-जीवपुद्गलौ तावल्लोके तिष्ठतस्तयोर्गतिस्थित्योः कारणभूतौ धर्माधर्मावपि लोके । कालो कालोऽपि इससे यह बात सिद्ध हुई, कि पाँच द्रव्य प्रदेशवाले हैं, और कालद्रव्य केवल अप्रदेशी है ॥ ४३ ।। आगे प्रदेशी और अप्रदेशी द्रव्य किस जगह रहते हैं ? इस बातको कहते हैं—[लोकालोकयोः] लोक और अलोकमें [नभः] आकाशद्रव्य रहता है, [धर्माधर्माभ्यां धर्मद्रव्य और अधर्मद्रव्यसे [लोकः आततः] लोकाकाश व्याप्त है, अर्थात् धर्म और अधर्म ये दोनों द्रव्य लोकाकाशमें फैल रहे हैं,[शेषौ प्रतीत्य] जीव पुद्गल द्रव्यकी प्रतीतिसे [कालः] कालद्रव्य तिष्ठ रहा है। [शेषाः जीवाः] बाकी रहे जीवद्रव्य [पुनः] और [पुद्गलाः] पुद्गलद्रव्य ये दोनों लोकाकाशमें हैं। भावार्थआकाशद्रव्य सब जगह है, क्योंकि सबका भाजन (रहनेका ठिकाना ) है, इसलिये लोकालोकमें है। धर्म अधर्मद्रव्य लोकमें हैं, इनके निमित्तसे ही जीव पुद्गलकी गति स्थिति लोकसे बाहर एक प्रदेशमें भी नहीं होती, लोकमें ही होती है । कालद्रव्यका समयादि पर्याय, जीव पुद्गलके परिणमन करनेसे ही प्रगट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy