SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ १७३ प्रवचनसारः जीवाः पुद्गलकाया धर्माधौं पुनश्चाकाशम् । __ स्वपदेशैरसंख्या न सन्ति प्रदेशा इति कालस्य ॥ ४३ ॥ प्रदेशवन्ति हि जीवपुद्गलधर्माधर्माकाशानि अनेकप्रदेशवत्त्वात् । अप्रदेशः कालाणुः प्रदेशमात्रखात् । अस्ति च संवर्तविस्तारयोरपि लोकाकाशतुल्यासंख्येयप्रदेशापरित्यागाज्जीवस्य द्रव्येण प्रदेशमात्रखादप्रदेशवेऽपि द्विप्रदेशादिसंख्येयासंख्येयानन्तप्रदेशपर्यायेणानवधारितप्रदेशखात्पुद्गलस्य, सकललोकव्याप्यसंख्येयप्रदेशप्रस्ताररूपत्वात् धर्मस्य, सकललोकव्याप्यसंख्येयप्रदेशप्रस्ताररूपलादेवाधर्मस्य, सर्वव्याप्यनन्तप्रदेशप्रस्ताररूपवादाकाशस्य च प्रदेशवत्वम् । कालाणोस्तु द्रव्येण प्रदेशमात्रखात्पर्यायेण तु परस्परसंपर्कासंभवादप्रदेशवमेवास्ति । ततः कालद्रव्यके विशेषगुणा भवन्तीति कथनरूपेण तृतीयस्थले गाथात्रयं गतम् । अथ कालद्रव्यं विहाय जीवादिपञ्चद्रव्याणामस्तिकायत्वं व्याख्याति–जीवा पोग्गलकाया धम्माधम्मा पुणो व आगासं जीवाः पुद्गलकायाः धर्माधर्मो पुनश्चाकाशम् । सपदेसेहि असंखा। एते पञ्चास्तिकायाः किंविशिष्टाः । स्वप्रदेशैरसंख्येयाः । अत्रासंख्येयप्रदेशशब्देन प्रदेशबहुत्वं ग्राह्यम् । तच्च यथासंभवं योजनीयम् । तस्य तावत्संसारावस्थायां विस्तारोपसंहारयोरपि प्रदीपवत्प्रदेशानां हानिवृद्धयोरभावाद्वयवहारेण देहमात्रेऽपि निश्चयेन लोकाकाशप्रमितासंख्येयप्रदेशत्वम् । धर्माधर्मयोः पुनरवस्थितरूपेण लोकाकाशप्रमितासंख्येयप्रदेशत्वम् । स्कन्धाकारपरिणतपुद्गलानां तु संख्येयासंख्येयानन्तप्रदेशत्वम् । किंतु पुद्गलव्याख्यानेन प्रदेशशब्देन परमाणवो ग्राह्या, न च क्षेत्रप्रदेशाः । कस्मात्पुद्गलानामनन्तप्रदेशक्षेत्रेऽवस्थानाभावादिति । परमाणोर्व्यक्तिरूपेणैकप्रदेशत्वं शक्तिरूपेणोपचारेण बहुप्रदेशत्वं च । आकाशस्यानन्ता इति । णत्थि पदेस त्ति कालस्स न सन्ति प्रदेशा इति कालस्य । कस्माद्दव्यरूपेणैकप्रदेशत्वात् परस्परसंबन्धाभावात्पर्यायरूपेणापीति ॥ ४३॥ [धर्माधमौं] धर्मद्रव्य तथा अधर्मद्रव्य [च] और [आकाशं] आकाशद्रव्य ये पाँच द्रव्य [प्रदेशैः] प्रदेशोंसे [असंख्याताः] गणना रहित हैं, अर्थात् कोई असंख्यात प्रदेशी हैं, कोई अनंत प्रदेशी हैं, [कालस्य] कालद्रव्यके [प्रदेशाः] अनेक प्रदेश [न संति] नहीं हैं, [इति] इस प्रकार भगवान्ने कहा है, अर्थात् कालद्रव्य प्रदेशमात्र होनेसे अप्रदेशी है। भावार्थ-जीव, पुद्गल, धर्म, अधर्म, आकाश, ये पाँच द्रव्य अनेक प्रदेशवाले हैं, इस कारण प्रदेशी कहे जाते हैं। उनमें जीवद्रव्य तो लोकाकाशके प्रमाण असंख्यात प्रदेशवाला है, संकोच विस्तार स्वभाव होनेपर भी असंख्यात प्रदेशोंसे कम बढ़ नहीं हो सकता, पुद्गलद्रव्य परमाणुद्रव्यसे तो प्रदेशमात्र है, इसलिये अप्रदेशी भी है, परंतु परमाणुमें मिलनेकी शक्ति होनेसे दो परमाणुसे लेकर संख्यात-असंख्यात-अनंत परमाणुओंके स्कंधतक प्रदेशभेद होनेके कारण संख्यातप्रदेशी असंख्यातप्रदेशी अनंतप्रदेशी जानना चाहिये । व्यवहारनयले धर्मद्रव्य और अधर्मद्रव्य लोकाकाश प्रमाण हैं, इस कारण असंख्यात प्रदेशी हैं। आकाशद्रव्य सर्वव्यापक होनेसे अनंतप्रदेशी है। काल अणुद्रव्य होनेसे प्रदेशमात्र है, इसलिये अप्रदेशी है, और उस कालाणुमें आपसमें मिल जानेकी शक्ति न होनेसे पुद्गल परमाणुकी तरह उपचारसे भी प्रदेशी नहीं हो सकता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy