________________
३२ ]
प्रवचनसारः परिणमदि चेदणाए आदा पुण चेदणा तिधाभिमदा । सा पुण णाणे कम्मे फलम्मि वा कम्मणो भणिदा ॥ ३१ ॥ परिणमति चेतनया आत्मा पुनः चेतना त्रिधाभिमता।
सा पुनः ज्ञाने कर्मणि फले वा कर्मणो भणिता ॥ ३१ ॥ यतो हि नाम चैतन्यमात्मनः स्वधर्मव्यापकलं, ततश्चेतनैवात्मनः स्वरूपं तया खल्लात्मा परिणमति । यः कश्चनाप्यात्मनः परिणामः स सर्वोऽपि चेतनां नातिवर्तत इति तात्पर्यम् । चेतना पुनर्ज्ञानकर्मकर्मफलखेन त्रेधा । तत्र ज्ञानपरिणतिर्ज्ञानचेतना, कर्मपरिणतिः कर्मचेतना, कर्मफलपरिणतिः कर्मफलचेतना ॥ ३१॥ अथ ज्ञानकर्मकर्मफलस्वरूपमुपवर्णयति
णाणं अट्ठवियप्पो कम्मं जीवेण जं समारद्धं । तमणेगविधं भणिदं फलं ति सोक्खं व दुक्खं वा ॥ ३२॥ ज्ञानमर्थविकल्पः कर्म जीवेन यत्समारब्धम् ।
तदनेकविधं भणितं फलमिति सौख्यं वा दुःखं वा ॥ ३२ ॥ तेषामेव कर्ता जीव इतिकथनमुख्यतया गाथाद्वयेन तृतीयस्थलं गतम् । अथ येन परिणामेनात्मा परिणमति तं परिणामं कथयति-परिणमदि चेदणाए आदा परिणमति चेतनया करणभूतया । स कः । आत्मा । यः कोऽप्यात्मनः शुद्धाशुद्धपरिणामः स सर्वोऽपि चेतनां न त्यजति इत्यभिप्रायः । पुण चेदणा तिधाभिमदा सा सा चेतना पुनस्त्रिधाभिमता । कुत्र कुत्र । णाणे ज्ञानविषये कम्मे कर्मविषये फलम्मि वा फले वा । कस्य फले । कम्मणो कर्मणः । भणिदा भणिता कथितेति । ज्ञानपरिणतिः ज्ञानचेतना अग्रे वक्ष्यमाणा, कर्मपरिणतिः कर्मचेतना, कर्मफलपरिणतिः कर्मफलचेतनेति भावार्थः ॥ ३१ ॥ अथ ज्ञानकर्मकर्मफलरूपेण त्रिधा चेतनां विशेषेण विचारयति–णाणं अट्ठवियप्पं ज्ञानं मत्यादिभेदेनाष्टविकल्पं भवति । अथवा पाठान्तरं गाणं अट्टवियप्पो ज्ञानमर्थविकल्पः तथाह्यर्थः परमात्मादिपदार्थः अनन्तज्ञानसुखादिस्वरूप आत्मा परिणमन करता है, उसीको कहते हैं-[आत्मा] जीव [चेतनया] चेतना स्वभावसे [परिणमति] परिणमन करता है, [पुनः] और [सा चेतना] वह चैतन्यपरिणति [अभिमता] सर्वज्ञदेवकर मानी हुई [ज्ञाने] ज्ञानपरिणतिमें [कर्मणि] कर्मपरिणतिमें [कर्मणः फले] कर्मकी फल-परिणतिमें [विधा] तीन तरहकी [ भणिता] कही गई है। भावार्थ-जीवका स्वरूप चेतना है, इस कारण जीवके परिणाम भी चेतनाको छोड़ते नहीं, इसलिये जीव चेतनभावोंसे परिणमन करता है। वह चेतना ज्ञानचेतना १, कर्मचेतना २, कर्मफलचेतना ३, इस तरह तीन प्रकारकी जिनेन्द्रदेवने कही है ॥ ३१ ॥ आगे इस तीन तरहकी चेतनाका स्वरूप कहते हैं-[अर्थविकल्पः ] स्वपरका भेद लिये हुए जीवादिक पदार्थोंको भेद सहित तदाकार जानना, वह [ज्ञानं] ज्ञानभाव है, अर्थात् आत्माका ज्ञानभावरूप परिणमना, उसे ज्ञानचेतना कहते हैं, और [जीवेन] आत्माने [यत् समारब्धं] अपने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org