SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ १५८ कुन्दकुन्दविरचितः [अ० २, गा० ३२अर्थविकल्पस्तावत् ज्ञानम् । तत्र कः खल्वर्थः, स्वपरविभागेनावस्थितं विश्वं, विकल्पस्तदाकारावभासनम् । यस्तु मुकुरुन्दहृदयाभोग इव युगपदवभासमानवपराकारार्थविकल्पस्तद् ज्ञानम् । क्रियमाणमात्मना कर्म, क्रियमाणः खल्वात्मना प्रतिक्षणं तेन तेन भावेन भवता यः सद्भावः स एव कर्मात्मना प्राप्यखात् । तत्त्वेकविधमपि द्रव्यकर्मोपाधिसंनिधिसद्भावासद्भावाभ्यामनेकविधम् । तस्य कर्मणो यनिष्पाद्यं सुखदुःखं तत्कर्मफलम् । तत्र यद् द्रव्यकर्मोपाधिसांनिध्यसद्भावात्कर्म तस्य फलमनाकुलखलक्षणं प्रकृतिभूतं सौख्यं, यत्तु द्रव्यकोपाधिसांनिध्यासद्भावात्कर्म तस्य फलं सौख्यलक्षणाभावाद्विकृतिभूतं दुःखम् । एवं ज्ञानकर्मकर्मफलस्वरूपनिश्चयः ॥३२॥ अथ ज्ञानकर्मकर्मफलान्यात्मवेन निश्चिनोतिरूपोऽहमिति, रागाद्याश्रवास्तु मत्तो भिन्ना इति स्वपराकारावभासेनादर्श इवार्थपरिच्छित्तिसमर्थो विकल्पः विकल्पलक्षणमुच्यते । स एव ज्ञानं ज्ञानचेतनेति । कम्मं जीवेण जं समारद्धं कर्म जीवेन यत्समारब्धं बुद्धिपूर्वकमनोवचनकायव्यापाररूपेण जीवेन यत्सम्यकर्तुमारब्धं तत्कर्म भण्यते । सैव कर्मचेतनेति तमणेगविधं भणिदं तच्च कर्म शुभाशुभशुद्धोपयोगभेदेनानेकविधं त्रिविधं भणितमिदानी फलचेतना कथ्यते-फलं ति सोक्खं व दुक्खं वा फलमिति सुखं दुःखं वा विषयानुरागरूपं यदशुभोपयोगलक्षणं कर्म तस्य फलमाकुलत्वोत्पादकं नारकादिदुःखं, यच्च धर्मानुरागरूपं शुभोपयोगलक्षणं कर्म तस्य फलं चक्रवर्त्यादिपञ्चेन्द्रियभोगानुभवरूपं, तच्चाशुद्धनिश्चयेन सुखमप्याकुलोत्पादकत्वात् शुद्धनिश्चयेन दुःखमेव । यच्च रागादिविकल्परहितशुद्धोपयोगपरिणतिरूपं कर्म तस्य फलमनाकुलत्वोत्पादकं परमानन्दैकरूपसुखामृतमिति । एवं ज्ञानकर्मकर्मफलचेतनास्वरूपं ज्ञातव्यम् ॥ ३२ ॥ अथ ज्ञानकर्मकर्मफलान्यभेदनयेनात्मैव भवतीति प्रज्ञापयतिकर्तव्यसे समय समयमें जो भाव किये हैं, [तत्कर्म यह भावरूप कर्म है, [अनेकविधं] वह शुभादिकके भेदसे अनेक प्रकार है, उसीको कर्मचेतना कहते हैं। [वा] और [सौख्यं] सुखरूप [वा] अथवा [दुःखं दुःखरूप [फलं] उस कर्मका फल है [इति भणितं] ऐसा जिनेन्द्रदेवने कहा है। भावार्थ-जैसे दर्पण तदाकाररूप हुआ भेद सहित घटपटादि पदार्थों को प्रतिबिम्बित करता है, उसी प्रकार ज्ञान एक ही कालमें स्वपर पदार्थोंको प्रगट करता है । इस तरह ज्ञानभावरूप आत्माके परिणमनको ज्ञानचेतना कहते हैं । जो समय समयमें पुद्गलकर्मके निमित्तसे जैसे जैसे परिणाम करता है, उन परिणामोंको भावकर्म अथवा कर्मचेतना कहते हैं। वह कर्म पुद्गलके निमित्तसे ही शुभ अशुभरूप अनेक भेदोंवाला हो जाता है, और शुभ द्रव्यकर्मके संबंधसे जो आत्माके साताका उदय होना, वह अनाकुलरूप इंद्रियाधीन सुखरूप कर्मफल है, तथा जो अशुभ द्रव्यकर्मके संबंधसे असाताका उदय होना, वह सुखभावसे रहित विकाररूप दुःखनामा कर्मफल है । इस प्रकार कर्मफलके वेदनेरूप जो आत्माका परिणमन वह कर्मफल चेतना है। ऐसे ज्ञानचेतना १ कर्मचेतना २ कर्मफलचेतना ३ ये तीन भेद चेतनाके कहे गये हैं ।। ३२ ॥ आगे ज्ञान-कर्म-कर्मफल ये अभेद नयसे आत्मा ही है, ऐसा दिखलाते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy