________________
११०
कुन्दकुन्दविरचितः
[अ० २, गा० १द्वारेण प्रतिसमयसमुदीयमाणषट्स्थानपतितवृद्धिहानिनानाखानुभूतिः गुणात्मकः स्वभावपर्यायः। यथैव च पटे रूपादीनां स्वपरप्रत्ययमवर्तमानपूर्वोत्तरावस्थावतीर्णतारतम्योपदर्शितस्वभावविशेपानेकखापत्तिर्गुणात्मको विभावपर्यायः, तथैव च समस्तेष्वपि द्रव्येषु रूपादीनां ज्ञानादीनां वा स्वपरमत्ययमवर्तमानपूर्वोत्तरावस्थावतीर्णतारतम्योपदर्शितस्वभावविशेषानेकखापत्तिगुणात्मको विभावपर्यायः । इयं हि सर्वपदार्थानां द्रव्यगुणपर्यायस्वभावप्रकाशिका पारमेश्वरी व्यवस्था साधीयसी, न पुनरितरा। यतो हि बहवोऽपि पर्यायमात्रमेवावलम्ब्य तत्त्वापतिपत्तिलक्षणं मोहमुपगच्छन्तः परसमया भवन्ति ॥१॥ अथानुषङ्गिकीमिमामेव स्वसमयपरसमयव्यवस्था प्रतिष्ठाप्योपसंहरति
जे पज्जयेसु णिरदा जीवा परसमयिग त्ति णिहिट्ठा।
आदसहावम्मि ठिदा ते सगसमया मुणेदव्वा ॥२॥ भवन्ति । तेहिं पुणो पजाया तैः पूर्वोक्तलक्षणैर्द्रव्यगुणैश्च पर्याया भवन्ति, व्यतिरेकिणः पर्याया अथवा क्रमभुवः पर्याया इति पर्यायलक्षणम् । यथैकस्मिन् मुक्तात्मद्रव्ये किंचिदूनचरमशरीराकारगतिमार्गगविलक्षणसिद्धगतिपर्यायः तथाऽगुरुलघुकगुणषड्वृद्रिहानिरूपाः साधारणस्वभावगुणपर्यायाश्च, तथा सर्वद्रव्येषु स्वभावद्रव्यपर्यायाः स्वजातीयविभावद्रव्यपर्यायाश्च,तथैवस्वभावविभावगुणपर्यायाश्च 'जेसिं अस्थिसहाओ' इत्यादिगाथायां, तथैव 'भावा जीवादीया' इत्यादिगाथायां च पञ्चास्तिकाये पूर्व कश्रितक्रमेण यथासंभवं ज्ञातव्याः। पज्जयमुढा हि परसमया यस्मादित्थंभूतद्रव्यगुणपर्यायपरिज्ञानमूढा अथवा नारकादिपर्यायरूपो न भवाम्यहमिति भेदविज्ञानमूढाश्च परसमया मिथ्यादृष्टयो भवन्तीति । तस्मादियं पारमेश्वरी द्रव्यगुणपर्यायव्याख्या समीचीना भद्रा भवतीत्यभिप्रायः ॥१॥ अथ प्रसंगायातां परसमयस्वसमयव्यवस्थां कथयति-जे पज्जयेसु णिरदा जीवा ये पर्यायेषु निरताः जीवाः परसमयिग त्ति णिट्ठिा ते परसमया इति निर्दिष्टाः कथिताः । कालके क्रमसे नाना प्रकारसे परिणमन होनेसे एक अनेकता लिये शुक्लादि गुणोंका गुणस्वरूप स्वभावपर्याय है, उसी प्रकार सभी द्रव्योंमें सूक्ष्म अपने अपने अगुरुलघुगुणोंसे समय समय षट्गुणी हानि वृद्धिसे नाना स्वभावगुणपर्याय हैं। और जैसे वस्त्रमें अन्य द्रव्यके संयोगसे वर्णादि गुणोंकी कृष्ण पीततादि भेदोंसे पूर्व उत्तर अवस्थामें हीन अधिकरूप विभावगुणपर्याय होते हैं, उसी प्रकार पुद्गलमें वर्णादि गुणोंकी तथा आत्मामें ज्ञानादि गुणोंकी परसंयोगसे पूर्व उत्तर (पहली-आगेकी) अवस्थामें हीन अधिक विभावगुणपर्याय हैं । इस प्रकार संपूर्ण द्रव्योंके गुणपर्यायोंको भगवानकी वाणी ही दिखलानेमें समर्थ है, अन्यमती नहीं दिखा सकते । क्योंकि वे सब एक नयका ही अवलंबन लेते हैं, और एक नयसे सब द्रव्य, गुण, पर्यायके स्वरूप नहीं कहे जा सकते । ऐसे अनेक जीव अशुद्ध पर्याय मात्रका अवलंबन करते हुए मिथ्या मोहको प्राप्त होकर परसमयी होते हैं ॥ १ ॥ अब इस व्याख्यानका संयोग पाकर स्वसमय तथा परसमयका स्वरूप प्रगट करते हैं-[ये जीवाः] जो अज्ञानी संसारी जीव [पर्यायेषु ] मनुष्यादि पर्यायोंमें [निरताः] लवलीन हैं, वे [परसमयिकाः] परसमयमें रागयुक्त हैं, [इति]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org