SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ७८ कुन्दकुन्दविरचितः तिमिरहरा यदि दृष्टिर्जनस्य दीपेन नास्ति कर्तव्यम् । तथा सौख्यं स्वयमात्मा विषयाः किं तत्र कुर्वन्ति ॥ ६७ ॥ यथा हि केषांचिन्नक्तंचराणां चक्षुवः स्वयमेव तिमिरविकरणशक्तियोगित्वान्न तदपाकरणप्रवणेन प्रदीपप्रकाशादिना कार्य, एवमस्यात्मनः संसारे मुक्तौ वा स्वयमेव सुखतया परिणममानस्य सुखसाधनधिया अबुधैर्मुधाध्यास्यमाना अपि विषयाः किं हि नाम कुर्युः ॥ ६७ ॥ अथात्मनः सुखस्वभावखं दृष्टान्तेन दृढयति- [अ० १, गा० ६७ सयमेव जहादिचो तेजो उपहो य देवदा णभसि । सिद्धो वि तहा णाणं सुहं च लोगे तहा देवो ॥ ६८ ॥ स्वयमेव यथादित्यस्तेजः उष्णश्च देवता नभसि । सिद्धोऽपि तथा ज्ञानं सुखं च लोके तथा देवः ॥ ६८ ॥ यथा खलु नभसि कारणान्तरमनपेक्ष्यैव स्वयमेव प्रभाकरः प्रभूतप्रभाभारभास्वरस्वरूपस्वयमेव सुखस्वभावत्वान्निश्वयेन यथा देहः सुखकारणं न भवति तथा विषया अपीति प्रतिपादयतिजइ यदि दिट्ठी नक्तंचरजनस्य दृष्टिः तिमिरहरा अन्धकारहरा भवति जणस्स जनस्य दीवेण णत्थि काय दीपेन नास्ति कर्तव्यं तस्य प्रदीपादीनां यथा प्रयोजनं नास्ति तह सोक्खं सयमादा विसया किं तत्थ कुंति तथा निर्विषया मूर्तसर्वप्रदेशाह्लादक सहजानन्दै कल अगसुखस्वभावो निश्चयेनात्मैव, तत्र मुक्तौ संसारे वा विषयाः किं कुर्वन्ति न किमपीति भावः ॥ ६७ ॥ अथात्मनः सुखस्वभात्ववं ज्ञानस्वभावं च पुनरपि दृष्टान्तेन दृढयति — सयमेव जहादिच्चो तेजो उण्हो य देवदा णभसि कारणान्तरं निरपेक्ष्य स्वयमेव यथादित्यः स्वपरप्रकाशरूपं तेजो भवति, तथैव च स्वयमेवोष्णो भवति, तथा चाज्ञानिजनानां देवता Jain Education International [ जनस्य ] चोर आदि जीवकी [ दृष्टिः ] देखनेकी शक्ति [ तिमिरहरा ] अंधकार दूर करने - बाली हो [ तदा] ] तो उसे [ दीपेन ] दीपकसे [ कर्तव्यं ] कुछ कार्य करना [ नास्ति ] नहीं है, [ तथा ] उसी प्रकार [आत्मा ] जीव [ स्वयं ] आपही [ सौख्यं ] सुखस्वरूप है [ तत्र ] वहाँ [ विषयाः ] इंद्रियोंके विषय [ किं कुर्वन्ति ] क्या करते हैं? कुछ भी नहीं । भावार्थ - जैसे सिंह, सर्प, राक्षस, चोर, आदि रात्रि में विचरनेवाले जीव अंधेरेमें भी पदार्थोंको अच्छी तरह देख सकते हैंउनकी दृष्टि अंधकारमें भी प्रकाश करती है, अन्य दीपक आदि प्रकाशकरनेवाले सहायक कारणोंकी अपेक्षा नहीं रखती, इसी प्रकार आत्मा आप ही सुखस्वभाववाला है, उसके सुखानुभव करनेमें विषय विना कारण नहीं हो सकते । विषयोंसे सुख अज्ञानी जनोंने व्यर्थ मान रखा है, यह मानना मोहका विलास है - मिथ्या भ्रम है । इससे यह कथन सिद्ध हुआ, कि जैसे शरीर सुखका कारण नहीं है, वैसे इंद्रियोंके विषय भी सुखके कारण नहीं हैं ॥ ६७ ॥ अत्र आत्माके ज्ञान-सुख दृष्टान्तसे दृढ़ करते हैं - [ यथा ] जैसे [ नभसि ] आकाश [ आदित्यः ] सूर्य [ स्वयमेव ] आप ही अन्य कारणों के विना [तेजः ] बहुत प्रभाके समूहसे प्रकाशरूप है, [ उष्णः ] तप्तायमान लोह पिंडकी तरह हमेशा गरम है, [च] और For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy