SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ६८ ] विकस्वरप्रकाशशालितया तेजः । यथा च कादाचित्कौष्ण्यपरिणतायः पिण्डवन्नित्यमेवौष्ण्यपरिणामापन्नत्वादुष्णः । यथा च देवगतिनामकर्मोदयानुवृत्तिवशवर्तिस्वभावतया देवः । तथैव लोके कारणान्तरमनपेक्ष्यैव स्वयमेव भगवानात्मापि स्वपर प्रकाशनसमर्थनिर्वितथानन्तशक्तिसहजसंवेदनतादात्म्यात् ज्ञानं तथैव चात्मतृप्तिसमुपजातपरिनिर्वृतिप्रवर्तितानाकुलत्वसुस्थितत्वात् सौख्यं, तथैव चासन्नात्मतत्वोपलम्भलब्धवर्ण जनमानस शिलास्तम्भोत्कीर्णसमुदीर्णद्युतिस्तुतियोगादिव्यात्मस्वरूपत्वाद्देवः । ततोऽस्यात्मनः सुखसाधनाभासैर्विषयैः पर्याप्तम् ।। ६८ ।। इति आनन्दभवति । क स्थितः । नभसि आकाशे सिद्धो वि तहा गाणं सुहं च सिद्धोऽपि भगवांस्तथैव कारणान्तरं निरपेक्ष्य स्वभावेनैव स्वपरप्रकाशकं केवलज्ञानं तथैव परमतृप्तिरूपमनाकुलत्वलक्षणं सुखम् । क । लोगे जगति तहा देवो निजशुद्धात्मसम्यक् श्रद्धानज्ञानानुष्ठानरूपाभेदरत्नत्रयात्मक निर्विकल्प समाधिसमुत्पन्नसुन्दरानन्दस्यन्दिसुखामृतपानपिपासितानां गणधर देवादिपरमयोगिनां देवेन्द्रादीनां चासन्नभव्यानां मनसि निरन्तरं परमाराध्यं तथैवानन्तज्ञानादिगुणस्तवनेन स्तुत्यं च यद्दिव्यमात्मस्वरूपं तत्स्वभावत्वात्तथैव देवश्चेति । ततो ज्ञायते मुक्तात्मनां विषयैरपि प्रयोजनं नास्तीति ॥ ६८ ॥ एवं स्वभावेनैव सुखस्वभावत्वाद्विषया अपि मुक्तात्मनां सुखकारणं न भवन्तीतिकथनरूपेण गाथाद्वयं गतम् । अथेदानीं श्री कुन्दकुन्दाचार्यदेवाः पूर्वोक्तलक्षणानन्तसुखाधारभूतं सर्वज्ञं वस्तुस्तवेन नमस्कुर्वन्ति — तेजो दिट्ठी गाणं इड्ढी सोक्खं तब ईसरियं । तिहुवणपाणदयं माहप्पं जस्स सो अरिहो ॥ *३ ॥ तेजो दिट्ठी गाणं इड्ढी सोक्खं तहेव ईसरियं तिहुत्रण पहाणदइयं तेजः प्रभामण्डलं, जगत्त्रयकालत्रयवस्तुगतयुगपत्सामान्यास्तित्वग्राहकं केवलदर्शनं तथैव समस्तविशेषास्तित्वप्राहकं केवलज्ञानं, ऋद्धिशब्देन समवसरणादिलक्षणा विभूतिः, सुखशब्देनाव्याबाधानन्तसुखं तत्पदाभिलाषेण इन्द्रादयोऽपि भृत्यत्वं कुर्वन्तीत्येवं लक्षणमैश्वर्यं त्रिभुवनाधीशानामपि वल्लभत्वं दैवं भण्यते माहप्पं जस्स सो अरिहो [ देवता ] देवगतिनामकर्मके उदयसे देव पदवीको धारण करनेवाला है। [ तथा ] वैसे ही [ लोके ] इस जगतमें [सिद्धः अपि ] शुद्धात्मां भी [ ज्ञानं ] ज्ञानस्वरूप है, [सुखं ] सुखस्वरूप है, [च] और [ देवः] देव अर्थात् पूज्य है । भावार्थ - जिस प्रकार सूर्य अपने सहज स्वभावसे ही अन्य कारणोंके विना तेजवान् है, उष्ण है, और देवता है, उसी प्रकार यह भगवान् आत्मा अन्य कारणोंके विना सहजसे सिद्ध अपने - परके प्रकाश करनेवाले अनंत शक्तिमय चैतन्यप्रकाशसे ज्ञानस्वरूप है, अपनी तृप्तिरूप अनाकुल स्थिरतासे सुखरूप है, और इसी प्रकार आत्माके रसके आस्वादी कोई एक सम्यग्दृष्टि निकटभव्य चतुरजन हैं, उनके चित्तरूपी पत्थरके स्तंभ ( खंभे ) में सिद्धस्वरूप चित्रित होनेसे पूज्य तथा स्तुति योग्य देव है । सारांश - आत्मा स्वभावसे ही ज्ञान सुख और पूज्य इन गुणोंकर संहित है । इससे यह बात सिद्ध हुई, कि सुखके कारण जो इंद्रियोंके विषय कहे जाते हैं उनसे आत्माको सुख नहीं होता, वह आप ही सुखस्वभावरूप है ॥ ६८ ॥ इस प्रकार अतीन्द्रियसुखाधिकार पूर्ण हुआ । आगे Jain Education International प्रवचनसारः For Private & Personal Use Only ७९ www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy