SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ५५] प्रवचनसारः ६५ दाह्याकाराणां ज्ञानस्य ज्ञेयाकाराणामनतिक्रमाद्यथोदितानुभावमनुभवत्तत् केन नाम निवार्येत अतस्तदुपादेयम् ॥ ५४॥ अथेन्द्रियसौख्यसाधनीभूतमिन्द्रियज्ञानं हेयं प्रणिन्दति जीवो सयं अमुत्तो मुत्तिगदो तेण मुत्तिणा मुत्तं । ओगेण्हित्ता जोग्गं जाणदि वा तण्ण जाणादि ॥१५॥ जीवः स्वयममूर्तों मूर्तिगतस्तेन मूर्तेन मूर्तम् । अवगृह्य योग्यं जानाति वा तन्न जानाति ॥५५॥ इन्द्रियज्ञानं हि मूतॊपलम्भकं मूतॊपलभ्यं च तद्वान् जीवः स्वयममूर्तोऽपि पञ्चेन्द्रियात्मवं शरीरं मूर्तमुपागतस्तेन ज्ञप्तिनिष्पत्तौ बलाधाननिमित्ततयोपलम्भकेन मूर्तेन मूर्त स्पर्शादिप्रधान वस्तूपलभ्यतामुपागतं योग्यमवगृह्य कदाचित्तदुपर्युपरि शुद्धिसंभवादवगच्छति, कदाचित्तदसंभवान्नावगच्छति । परोक्षवात् । परोक्षं हि ज्ञानमतिदृढतराज्ञानतमोग्रन्थिगुण्ठनानिमीलितस्या नादिसिद्धचैतन्यसामान्यसंबन्धस्याप्यात्मनः स्वयं परिच्छेत्तुमर्थमसमर्थस्योपात्तानुपात्तपरप्रत्यय हेयोपादेयचिन्ता नास्तीति ज्ञापनार्थं वा । एवमतीन्द्रियज्ञानमुपादेयमिति कथनमुख्यत्वेनैकगाथया द्वितीय स्थलं गतम् ॥ ५४॥ अथ हेयभूतस्येन्द्रियसुखस्य कारणत्वादल्पविषयत्वाच्चेन्द्रियज्ञानं हेयमित्युपदिशतिजीवो सयं अमुत्तो जीवस्तावच्छक्तिरूपेण शुद्धद्रव्यार्थिकनयेनामूर्तातीन्द्रियज्ञानसुखस्वभावः, पश्चादनादि अन्धवशाद् व्यवहारेण मुत्तिगदो मूर्तशरीरगतो मूर्तशरीरपरिणतो भवति । तेण मुत्तिणा तेन मूर्तशरीरेण मूर्तशरीराधारोत्पन्नमूर्तद्रव्येन्द्रियभावेन्द्रियाधारेण मुत्तं मूर्त वस्तु ओगेण्हित्ता अवग्रहादिकेन क्रमकरणव्यव धानरूपं कृत्वा जोग्गं तत्स्पर्शादिमूर्तं वस्तु । कथंभूतम् । इन्द्रियग्रहणयोग्यं जाणदि वा तण्ण जाणादि स्वावरणक्षयोपशमयोग्यं किमपि स्थूलं जानाति, विशेषक्षयोपशमाभावात् सूक्ष्मं न जानातीति । अयम इस प्रकार प्रत्यक्षज्ञानकी महिमाको कोई दूर नहीं कर सकता। इसलिये यह प्रत्यक्षज्ञान उपादेय है और अतीन्द्रिय सुखका कारण है ॥ ५४ ॥ आगे जो इंद्रियसुखका कारण इंद्रियज्ञान है, उसे हेय दिखलाकर निंदा करते हैं—[जीवः] आत्मद्रव्य [स्वयं] अपने स्वभावसे [अमूर्तः ] स्पर्श, रस गंध, वर्ण, रहित अमूर्तीक है, और [ स एव ] वही अनादि बंध-परिणमनकी अपेक्षा [ मूर्तिगतः मूर्तिमान् शरीरमें स्थित (मौजूद ) है । [तेन मूर्तेन] उस मूर्तीक शरीरमें ज्ञानकी उत्पत्तिको निमित्त कारणरूप मूर्तिवंत द्रव्येन्द्रियसे [ योग्यं मूते ] इन्द्रियके ग्रहण करने योग्य स्थूलस्वरूप मूर्तीकके अर्थात् स्पर्शादिरूप वस्तुको [ अवगृह्य ] अवग्रह ईहादि भेदोंसे, क्रमसे, ग्रहण करके [ जानाति जानता है, [वा ] अथवा [तत् ] उस मूर्तीकको [ न जानाति] नहीं जानता, अर्थात् जब कर्मके क्षयोपशमकी तीव्रता होती है, तब जानता है, मंदता होती है, तब नहीं जानता। भावार्थ-यह आत्मा अनादिकालसे अज्ञानरूप अंधकारकर अंधा हो गया है यद्यपि अपनी चैतन्यकी महिमाको लिये रहत है, तो भी कर्मके संयोगसे इंद्रियके विना अपनी शक्तिसे जाननेको असमर्थ है, इसलिये आत्माके यह परोक्ष प्रव. १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy