SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ कुन्दकुन्दविरचितः [अ० १, गा० ६जीवस्य कषायकाणतया पुण्यबन्धसंप्राप्तिहेतुभूतं सरागचारित्रं क्रमापतितमपि दूरमुत्क्रम्य सकलकषायकलिकलङ्कविविक्ततया निर्वाणसंप्राप्तिहेतुभूतं वीतरागचारित्राख्यं साम्यमुपसंपधे । सम्यम्दर्शनशानचारित्रैक्यात्मकैकाम्यं गतोऽस्मीति प्रतिज्ञार्थः। एवं तावदयं साक्षान्मोक्षमार्ग संपतिपमः ॥५॥ अथायमेव वीतरागसरागचारित्रयोरिष्टानिष्टफलखेनोपादेयहेयख विवेचयति संपज्जदि णिव्याणं देवासुरमणुयरायविहवेहिं । जीवस्स चरित्तादो दसणणाणप्पहाणादो ॥ ६ ॥ संपद्यते निर्वाणं देवासुरमनुजराजविभवैः । जीवस्य चरित्राद्दर्शनज्ञानप्रधानात् ॥ ६॥ त्रवकथितप्रकारेण पञ्चपरमेष्ठिसंबन्धिनं द्वैताद्वैतनमस्कारं कृत्वा । ततः किं करोमि । रागादिभ्यो भिन्नोऽयं स्वात्मोत्थसुखस्वभावः परमात्मेति भेदज्ञानं, तथा स एव सर्वप्रकारोपादेय इति रुचिरूपं सम्यक्त्वमित्युक्तलक्षणज्ञानदर्शनस्वभावं, मठचैत्यालयादिलक्षणव्यवहाराश्रमाद्विलक्षणं, भावाश्रमरूपं प्रधानाश्रमं प्राप्य । तत्पूर्वक्रमायातमपि सरागचारित्रं पुण्यबन्धकारणमिति ज्ञात्वा परिहृत्य निश्चलशुद्धात्मानुभूतिस्वरूपं वीतरागचारित्रमहमाश्रयामीति भावार्थः । एवं प्रथमस्थले नमस्कारमुख्यत्वेन गाथापञ्चकं गतम् ॥ ५ ॥ अथोपादेयभूतस्यातीन्द्रियसुखस्य कारणत्वाद्वीतरागचारित्रमुपादेयम् । अतीन्द्रियसुखापेक्षया हेयस्येन्द्रियसुखस्य कारणत्वारसरागचारित्रं हेयमित्युपदिशति-संपजदि संपद्यते । किम् । णिव्याणं निर्वाणम् । कथम् । सह कैः । देवासुरमणुयरायविहवेहिं देवासुरमनुष्यराजविभवैः । कस्य । जीवस्स जीवस्य । कस्मात् । चरित्तादो चरित्रात् । कथंभूतात् । दंसणणाणप्पहाणादो सम्यग्दर्शनज्ञानप्रधानादिति । तद्यथा-आत्माधीनज्ञानसुखशान्तपरिणामोंसे ही मोक्षकी प्राप्ति होती है। भावार्थ-सब उपाधियोंसे जुदा आत्माको जानना, और वैसा ही श्रद्धान करना, ये ही निर्मल दर्शन, ज्ञान पंचपरमेष्ठीके स्थान हैं। इनमें ही पंचपरमेष्ठी प्राप्त होते हैं। इस तरह स्थानोंको मैं पाकर वीतरागचारित्रको धारण करता हूँ । यद्यपि गुणस्थानोंके चढ़नेके क्रममें सरागचारित्र जबर्दस्ती अर्थात् चारित्रमोहके मन्द उदय होनेसे अपने आप आजाता है, तो भी मैं उसको दूर ही से छोड़ता हूँ, क्योंकि वह कषायके अंशोंसे मिला हुआ है, और पुण्यबन्धका कारण है । इस कारण समस्ल कषाय-कलंकरहित तथा साक्षात् मोक्षका कारण वीतरागचारित्रको अंगीकार कस्ता हूँ॥ ५ ॥ आगे श्रीकुंदकुंदाचार्य वीतराग-सरागचारित्रके उपादेय-हेयफलका खुलासा गाथासूत्रमें कहते हैं [जीवस्य चरित्रात् निर्वाणं संपद्यते ] जीवको चारित्रगुणके आचरणसे मोक्ष प्राप्त होती है। कैसे चारित्रसे ? [ दर्शनज्ञानप्रधानात् ] सम्यग्दर्शन-ज्ञान हैं मुख्य जिसमें । किन विभूतियों सहित मोक्ष पाता है ? [ देवासुरमनुजराजविभवैः सह ] स्वर्गवासी देव, पातालवासी देव तथा मनुष्योंके स्वामियोंकी संपदा सहित । भावार्थ-चारित्र दो प्रकारका है, वीतराग तथा सराग । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy