SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ मवस्मरणादिसङ्कहे स्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥ मत्तदिपेन्द्र-मृगराज-दवानला-हि सङ्ग्राम-वारिधि-महोदर-बन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव, - यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां, भत्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजलं, तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥ ४४ ॥ अष्टमं कल्याणमन्दिरस्तोत्रम् । कल्याणमन्दिरमुदारमवद्यभेदि, भीताभयप्रदमनिन्दितमधिपद्मम् । संसारसागरनिमजदशेषजन्तु पोतायमानमभिनम्य जिनेश्वरस्य ॥१॥ यस्य स्वयं सुरगुरुगरिमाम्धुराशेः, स्तोत्रं सुविस्तृतमतिर्न विभुविधातुम् । तीर्थेश्वरस्य कमठस्मयधूमकेतो. स्तस्याहमेष किल संस्तवनं करिष्ये ॥२॥ युग्मम् सामान्यतोऽपि तव वर्णयितुं स्वरूपमस्मादृशाः कथमधीश! भवन्त्यधीशाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy