________________
चतुशरणप्रकीर्णकम् । १५९ निदलिअकलुसकम्मो, कयसुहजम्मो खलीकयअहम्मो। पमुहपरिणामरम्मो, सरणं मे होउ जिणधम्मो ॥४४॥ कालत्तए वि न मयं, अम्मण-जर-मरण-चाहिसयसमयं । अमयं व बहुमयं जिणमयं च सरणं पवन्नो हं ॥४५॥ पसमिअकामपमोहं, दिहा-दिहेसु न कलियविरोहं । सिवसुहफलयममोहं, धम्मं सरणं पवनो है ॥४६॥ नरयगइगमणरोहं, गुणसंदोहं पवाइनिक्खोहं । निहणियवम्महजोहं, धम्म सरणं पवनो है ॥४७॥ भासुरसुवन्नसुंदररयणालंकारगारवमहग्छ । निहिमिव दोगश्चहरं, धम्मं जिणदेसिअं वंदे ॥४८॥ चउसरणगमणसंचिअसुचरिअरोमंचअंचिअसरीरो । कयदुकडगरिहाअसुहकम्मखयकंखिरो भणइ ॥४९॥ इहभविअमनभविअं, मिच्छत्तपवत्तणं जमहिगरणं । जिणपवयणपडिकुटुं, दुटुं गरिहामि तं पावं ॥२०॥ मिच्छत्ततमंधेणं, अरिहंताइसु अवनवयणं जं। अनाणेण विरइअं, इन्हि गरिहामि तं पावं ॥५॥ सुअधम्म-संघ-साहुसु, पावं पडिणीअयाइ जं रइ। अन्नेसु अ पावेसुं, इन्हि गरिहामि तं पावं ॥५२॥ अन्नेसु अ जीवेसुं, मित्ती करुणाइगोअरेसु कयं । परिआवणाइ दुक्ख, इन्हि गरिहामि तं पावं ॥५३॥ जं मण-बय-काएहिं, कय-कारिअ-अणुमईहिं आयरि। धम्मविरुद्धमसुद्धं, सब्वं गरिहामि तं पावं ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org