SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १६० नवस्मरणादिसङ्ग्रहे अह सो दुक्कडगरिहादलिउडकडो फुडं भणइ । सुकाणुरायसमुहन्नपुन्नपुलयंकुरकरालो ॥५५ ॥ अरिहंतं अरिहंतेसु जं च सिद्धत्तणं च सिद्धेसु । आयारं आयरिए, उवझायत्तं उवज्झाए ॥ ५६ ॥ साहूण साहुचरिअं, देसविरहं च सावयजणाणं । अणुमन्ने सव्वेसिं, सम्मत्तं सम्मदिट्ठीगं ॥५७॥ अहवा सव्वं चिप बीअरायवयणाणुसारि जं सुकडं । कालत्तए वि तिविहं, अणुमोएमो तयं सव्वं ॥ ५८ ॥ सुहपरिणामो नि, चउसरणगमाइ आयरं जीवो । कुसलपयडी बंधइ, बद्धाउ सुहाणुबंधाओ ॥५९॥ मंदणुभावा बद्धा, तिव्वणुभावा उ कुणइ ता चेव । असुहाउ निरणुबंधाउ कुणइ तिव्वाउ मंदाओ ॥ ६० ॥ ता एवं कायव्वं, बुहेहि निचं पि संकिलेसम्म । होइ तिकालं सम्मं, असंकिलेसम्म सुकयफलं ॥ ६१॥ चउरंगो जिणधम्मो, न कओ चउरंगसरणमवि न कयं । चउरंगभवच्छेओ, न कओ हा ! हारिजो जम्मो ॥६२॥ इय जीवपमायमहारिवीर भदंतमेयमज्झयणं । झासु तिसंझमवंझकारणं निव्युइसुहाणं ॥ ६३॥ आतुरप्रत्याख्यानप्रकीर्णकम् । देसिक्कदेसविरओ, सम्मद्दिट्ठी मरिज्ज जो जीवो । तं होइ बालपंडियमरणं जिणसासणे भणियं ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy