SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १२१ रामचन्द्रसरिविरचितं परिणय भगवतः पत्राणस्य पुरतः। ( लम्बस्तनी प्रति ) उपनय द्वितीयां तां तापसीम् । (प्रविश्य तापसी प्रणमति ।) आत्रेयी निभृतं विलोक्य ) ( क ) कयमेसा सुमिचा । पुरुषः-कयमेषा सुमित्रा मकरन्दपत्नी ? । ( पुनः सिद्ध प्रति ) इयं मे मित्रस्य पत्नी सुमित्रा। सिदाधिनाथ:-( सलज्जं ) केयमपराधपरम्परा ।। (पुनः पुरुषं प्रति ) एते द्वे अपि मयैवापहत्य विहिसरूपान्तरे सम्मस्वनीवेश्मनि परस्परवानिमिझे विहितनामान्तरे कालमियन्तं विधृते । ( पुनर्विमृश्य ) पतिरस्याः वर्तते । पुरुषः-पदाई वेलन्धरनगरात्स्वनगरं प्रति प्रविष्टमानो युप्मदिपावरैरपहतस्तदा पतिरस्पाः कचिदपि पखय्य गतवान् । (प्रविश्य ) प्रतीहारः एकः पथिको देवपादान् द्रष्टुमभिलपति । [सिदाधिनाथ:-श्रीधं प्रवेशय । (प्रतीहारो निष्क्रान्तः)] (प्रविश्य पविकः प्रणमति ।) (3)अयमेण समिभ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy