SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं सिद्धाधिनाथ: - ( प्रणम्य ) जनमहितमहिम्नां विष्णुशम्भुस्वयम्भूहरिहयहिमधाम्नां दुर्यशोनाव्यबीजम् । कृततरुणिममाद्यन्मानिनीमानभङ्गः प्रथयतु महतीं नस्तां समीहामनङ्गः ॥ ७ ॥ ( पुनः सिंहासनमलङ्कृत्य सोत्कटं ) हिमकरकराकीर्णा रात्रिर्मधुः कलितोदयो गलितकुसुमैश्छन्ना भूमिः सचापकरः स्मरः । मिथुनघटनादक्षं मित्रं प्रिया प्रणयोन्मुखी विधिरयमियान्सम्पद्येत प्रसीदति वेघसि ॥ ८ ॥ ( ततः प्रविशति लम्बस्तनी आत्रेयी च । ) सिद्धाधिनाथः -- ( आत्रेयीमवलोक्य सविस्मयं ) चक्षुर्वाष्पविकज्जलं करतलव्यासङ्गखण्डश्रुति गण्डश्रीरधरः खरः प्रसृमरैः सूत्कारतारोर्मिभिः । आहारप्रतिरोधकीकसशिरामात्रा च गात्रावनि ११८ प्रीणयते तथापि सुदती लेखेव शीतत्विषः ॥९॥ लम्बस्तनी - (क) वत्से ! पणमेहि सिद्धनाई । ( आत्रेयी प्रणम्य सलज्जमधोमुखीभवति ) । सिद्धाधिनाथ: सौभाग्यद्रुममञ्जरिस्मरकरिक्रीडैकरेवावने ! लावण्यस्य तरङ्गिणि ! त्रिभुवनमहादनाचण्डिके ।। ( क ) वत्से ! प्रणम सिद्धनाथम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy