SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १० अरः] कौमुदीमित्राणन्दम् । ११३ क्षेमारी-(क) सिदाहिवदियो पसादेव । ( पुनः सविनयं ) ऐदं विभवेदि कुन्दलता । अत्थि अम्हाणं भासमे मंतिओ अदिधी । सो मंतेण तंतेण य पहारवेयणं पटिहणेदि। सिद्धाषिनाथ:--मनविस्तरं विधापयितुं वयमिदानीमनोजस्विनः । तत्रप्रयोगं यदि करोति तदा कुरुताम् । (क्षेमङ्करी निष्क्रान्ता ।) सिद्धाधिनाथ:-(सविषादं ) अहो ! वैचित्र्यं कालस्य, महारवेदनामुपशमयि? वयमपि साम्पतमपरस्य मुखमीक्षामहे । (पुनः स्मृत्वा) अनुजग्राह नस्तत्र स्खक्लेशमुपगम्य यः । निसर्गसुहृदस्तस्य वणिजः किं वितन्महे १ ॥१॥ (पुनः सविषादं ) परस्मादुपकारो यः सोऽपि ब्रीडावहः सताम् । तस्यापत्युपकारस्तु दुनोत्यन्तः पशूनपि ॥२॥ (नेपथ्ये ) परिमलभृतो बाताः शाखा नवाकरकोटयो (क) सिद्धाधिपतेः प्रसादेन । एतद्विज्ञपयति कुन्दलता । भस्ति अस्माकमाश्रमे मानिकोऽतिथिः । स मत्रेण तब्रेण च प्रहारवेदनां प्रतिहन्ति । १' पसाएण' क-पुस्तके । २ ' एवं 'क-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy