SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ रामचन्द्रसूरिविरचितं क्षेमङ्करी - ( क ) अय्य पंचभेरव ! सिद्धाहिंषदिणो दंसणमहिलसामि । पञ्चभैरवः - भद्रे ! प्रहारवेदनाभिरतितरामस्वस्थशरीरः साम्प्रतं सिद्धपरमेश्वरो वकुमपि न प्रभविष्णुः । ततो दृष्ट्वा किं करिष्यसि ? | क्षेमङ्करी - (ख) पहारवेअणोपसमणत्थं चेय दंसणमभिलसामि । ११२ पश्चभैरवः सत्वरमागच्छ पश्य तर्हि कामकाननकदलीगृहमधिशयानं सिद्धाधिनाथम् । ( ततः प्रविशति यथानिर्दिष्टः सिद्धाधिनाथः सुघण्टनन्दिघोषप्रभृति कश्च परिवारः । ) सिद्धाधिनाथ: - ( प्रहारवेदनामभिनीय ) अहह ! । सुघण्ट : - देव ! किं प्रहारवणमियन्तं कालमवतिष्ठते १ । सिद्धाधिनाथः -- कुपित देवतामहारोऽयं न संरोहिणीमौषधीं विना प्रशाम्यति । नन्दिघोषः - किमसाध्या संरोहिणी सिद्धपरमेश्वरस्य ।। ( सिद्धाधिनाथः दीर्घं निःश्वस्य तूष्णीमास्ते । ) पञ्चभैरवः -देव ! क्षेमङ्करी प्रणमति । सिद्धाधिनाथः -- क्षेमङ्करि ! निष्णत्यूहव्रतानुष्ठाना कुशलवती कुन्दलता ? 1 (क) आर्य पञ्चभैरव ! सिद्धाधिपतेर्दर्शनमभिलषामि । (ख) प्रहारवेदनो पशमनार्थमेव दर्शनमभिलषामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy