SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 4 . ७ अरः] कौमुदीमित्राणन्दम् । स्थविर:-राजपुत्र ! अस्याः कौमुदी त्यभिधानम् । पल्लीपतिः-( स्वगतं ) संवदति भार्यानामधेयम् । (प्रकाशं ) किमभिधानः पतिरस्याः । स्थविरः-एतद्भर्त्ता मित्राणन्दाभिधानः । पल्लीपतिः-( स्वगतं ) कथमस्माभिरात्मीयानामेव मानुपाणामुपद्रवः कृतः । सायवाह:-भद्रे ! कुतस्त्यस्ते भता । कौमुदी-(क) कोउंगमंगलानवासी मे भत्ता। सार्थवाहः-मैत्रेयो जीवति । - कौमुदी--(स्वगतं ) (ख) जहा एस सव्वं पि जाणदि तहा नूणमेस मयरंदो । (प्रकाशं ) जीवदि । सार्थवाह:-राजपुत्र ! इयं मे भ्रातृजाया । स खलु मिप्राणन्दो मे परमं मित्रम् । कौमुदी-(पल्लीपतिं प्रति) (ग) एसा मे बहिणिआ सुमित्ता मित्राणंदतोसिदेण रणायराहिवयणा एदस्स अदिदुस्स वि परिणेदुं पडिवादिदा वट्टदि । (क) कौतुकमालनिवासी मे भर्चा । (ख) यथा एष सर्वमपि जानाति तथा नूनमेष मकरन्दः । जीवति। (ग) एषा मे भगिनी सुमित्रा मित्राणन्दतोषितेन रत्नाकराधिपतिना एतस्यादृष्टस्यापि परिणेतुं प्रतिपादिता वर्तते । १ क- कोतुअ' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy