SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ • महः ] मुदीमित्राणन्दम् । भणेन कववि अमरेण मिचाणदो पेसिदो। प्रद्धा-(सत्वरं ) (क) तदो तदो। कौमुदी-(ख ) मह उपरि अणुरायं जाणिय अमावस्स भारिभाए पदं यविरं सहायं दाऊण करव्यं च समाप्पिस पमाए अहं पि नीहारिदा।। स्थविरः-चत्से ! सपत्नीसम्भावनया स्वममात्यपल्या निष्कासितासि । कौमुदी-(ग) कमेण च मग्गे भमंती आणि तुमानं सत्ये मिलिदा। वृद्धा-(घ) बत्से ! दिद्विया चिट्ठदि दे पई मिचाणंरोरपनायरउरे। एसा वि मह पुत्ती सुमिचा तुहपणो मिचस्स पपरंदस्स रयणायराहिवाणा परिणेदं परिवादिदा बहदि । स्थपिरः-(समयं ) एषा व्याघ्रमुखीपल्लिरावासो वजवर्मणः । (क) ततस्ततः । (ख) ममोपरि अनुरागं ज्ञात्वा अमात्यस्य भार्यया एतं स्वबिरं सहायं दत्त्या करण्डकं च समर्प्य प्रभातेऽहं निष्कासिता । (ग) क्रमेण च मार्गे भाग्यन्ती इदानी युष्माकं सार्थे मीलिता। (घ) वत्से ! दिष्टया तिष्ठति ते पतिमित्राणन्दो रत्नाकरपुरे । एमाऽपि मम पुत्री सुमित्रा तव पत्युमित्रस्य मकरन्दस्य रलापराधिपतिना परिणेतुं प्रतिपादिता वर्तते । १व-'इयाणि ' इति । २ स्व-'मेस्स ' इति । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003285
Book TitleKaumudi Mitranand Nataka
Original Sutra AuthorN/A
AuthorRamchandrasuri, Punyavijay
PublisherJinshasan Aradhana Trust
Publication Year2005
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy