________________
(४५) अणुओगदाराई
तो । जव से त्तं भवियसरीरदव्वसमोयारे । ५३०. [१] से किं तं जाणयसरीरभवियसरीरवइरित्ते दव्वसमोयारे ? २ तिविहे पण्णत्ते । तं जहा आयसमोयारे परसमोयारे परसमोयरंति, तदुभयसमोयारे । १ सव्वदव्वा वि य णं आयसमोयारेणं आयभावे समोयरंति, परसमोयारेण जहा कुंडे बदराणिं, तदुभयसमोयारेणं जहा घरे थंभो आयभावे य जहा घडे गीवा आयभावे य । [२] अहवा जाणयसरीरभवियसरीरवइरित्ते दव्वसमोयारे दुविहे पण्णत्ते । तं जहा आयसमोयारे य तदुभयसमोयारे य । चउसट्ठिया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं बत्तीसियाए समोयरति आयभावे य । बत्तीसिया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं सोलसियाए समोयरति आयभावे य । सोलसिया आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अट्ठभाइयाए समोयरति आयभावे य । अट्ठाइया आयभावे य । चउभाइया आयसमोयारेणंआयभावे य । अद्धमाणीय । से तं जाणयसरीरभवियसरीरवतिरित्ते दव्वसमोयारे। से तं नोआगमओ दव्वसमोयारे। से तं दव्वसमोयारे । ५३१. से किं तं खेत्तसमोयारे ? २ दुविहे पण्णत्ते । तं जहा आय समोयारे य तदुभयसमोयारे य । भरहे वासे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं जंबुद्दीवे समोयरति आयभावे य । जंबुद्दीवे दीवे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं तिरियलोए समोयरति आयभावे य। तिरियलोए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं लोए समोयरति आयभावे य; लोए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अलोए समोयरति आयभावे य । से त्तं खेत्तसमोयारे । ५३२. से किं तं कालसमोयारे ? २ दुविहे पण्णत्ते । तं० आयसमोयारे य . तदुभयसमोयारे य । समए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं आवलियाए समोयरति आयभावे य । एवं आणापाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे उऊ अयणे संवच्छरे जुगे वाससते वाससहस्से वाससतसहस्से पुव्वंगे पुव्वे तुडियंगे तुडिए अडडंगे अडडे अववंगे अववे हुहुयंगे हुहुए उप्पलंगे उप्पले उमंगे परमे णलिणंगे णलिणे अत्थिनिउरंगे अत्थिनिउरे अउयंगे अउए णउयंगे णउए पउयंगे पउए चूलियंगे चूलिया सीसपहेलियंगे सीसपहेलिया पलिओवमे । सागरोवमे आयसमोयारेणं आयभावे समोतरति, तदुभयसमोयारेणं ओसप्पिणि-उस्सप्पिणीसु समोयरति आयभावे य; ओसप्पिणि-उस्सप्पिणीओ आयसमोयारेणं आयभावे समोयरंति, तदुभयसमोयारेणं पोग्गलपरियट्टे समोयरंति आयभावे य । पोग्गलपरियट्टे आयसमोयारेण आयभावे समोयरति, तदुभयसमोयारेणं तीतद्धाअणागतद्धासु समोयरति आयभावे य; तीतद्धा-अणागतद्धाओ आयसमोयारेणं आयभावे समोतरंति, तदुभयसमोयारेणं सव्वद्धाए समोयरंति आयभावे य । से तं कालसमोयारे । ५३३. से किं तं भावसमोयारे ? २ दुविहे पण्णत्ते । तं जहा आयसमोयारे य तदुभयसमोयारे य । कोहे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं माणे समोयरति आयभावे य । एवं माणे माया लोभे रागे । मोहणिज्जे अट्ठकम्मपगडीओ आयसमोयारेण आयभावे समोयरंति, छव्विहे तदुभयसमोयारेणं भावे समोयरति आयभावे य। एवं जीवे । जीवत्थिकाए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं सव्वदव्वेसु समोयरति आयभावे य । एत्थं संगहणिगाहा कोहे माणे माया लोभे रागे य मोहणिज्जे य । पगडी भावे जीवे जीवत्थिय सव्वदव्वा य ॥ १२४॥ से तं भावसमोयारे । से तं समोयारे । से तं उवक्कमे | ११ [उपक्रम इति प्रथमं द्वारमतिक्रान्तम् ] ॥ [ सुत्ताई ५३४-६००. निक्खेवदारं ] ५३४. से किं तं निक्खेवे ? २ तिविहे पण्णत्ते । तं जहा ओहविप्फण्णे य नामनिप्फण्णे य सुत्तालावगनिप्फण्णे य । ५३५. से किं तं ओहनिप्फण्णे ? २ चउव्विहे पण्णत्ते । तं जहा अज्झयणे अज्झीणे आए झवणा । ५३६. से किं तं अज्झयणे ? २ चउव्विहे पण्णत्ते । तं जहा णामज्झयणे ठवणज्झयणे दव्वज्झयणे भावज्झयणे । ५३७. णाम-ठ्ठवणाओ पुव्ववण्णियाओ । ५३८. किं तं दव्वज्झयणे ? २ दुविहे पण्णत्ते । तं जहा- आगमओ य णोआगमओ य । ५३९. से किं तं आगमतो दव्वज्झयणे ? २ जस्स णं अज्झयणे त्ति पदं सिक्खितं ठितं जितं मितं परिजितं जाव जावइया अणुवउत्ता आगमओ तावइयाइं दव्वज्झयणाइं । एवमेव ववहारस्स वि । संगहस्स णं एगो वा अणेगो वा तं चेव भाणियव्वं जाव सेतं आगमतो दव्वज्झयणे । ५४०. से किं तं णोआगमतो दव्वज्झयणे ? २ तिविहे पण्णत्ते । तंजहा जाणयसरीरदव्वज्झयणे भवियसरीरदव्वज्झयणे जाणयसरीरभवियसरीरवतिरित्ते दव्वज्झयणे । ५४१. से किं तं जाणयस्स जं सरीरयं ववगत- चुत - चइय- चत्तदेहं जाव अहो ! णं इमेणं सरीरसमुस्सएणं अज्झयणे श्री आगमगुणमंजूषा १७४१
से
HOTO
[४०]
X