________________
FORO55555555555
(४५) अणुओगदाराई
[४१]
655555555555522.7CS
त्ति पदं आघवियं जाव उवदंसियं ति, जहा को दिट्ठतो? अयं घयकुंभे आसी, अयं महुकुंभे आसी। सेतं जाणयसरीरदव्वज्झयणे। ५४२. से किं तं भवियसरीरदव्वज्झयणे? २ जे जीवे जोणीजम्मणनिक्खंते इमेणं चेव आदत्तएणं सरिरसमुस्सएणं जिणदिवेणं भावेणं अज्झयणे त्ति पयं सेयंकाले सिक्खिस्सति ण ताव सिक्खति, जहा को दिढतो ? अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । से तं भवियसरीरदव्वज्झयणे । ५४३. से किं तं जाणयसरीरभवियसरीरवइरित्ते दव्वज्झयणे १२ पत्तय-पोत्थयलिहियं । से तं जाणयसरीरभवियसरीवइरित्ते दव्वज्झयणे । सेतं णोआगमओ दव्वज्झयणे । से तं दव्वज्झयणे । ५४४. से किं तं भावज्झयणे? २ दुविहे पण्णत्ते । तं जहा आगमतो य णोआगमतो य। ५४५. से किं तं आगमतोभावज्झयणे ? २ जाणए उवउत्ते। सेतं आगमतो भावज्झयणे। ५४६. से किं तं नोआगमतो भावज्झयणे? २ अज्झप्पस्साऽऽणयणं, कम्माणं अवचओ उवचियाणं । अणुवचओ य नवाणं, तम्हा अज्झयणमिच्छंति ॥१२५|| से तं णोआगमतो भावज्झयणे। से तं भावज्झयणे। सेतं अज्झयणे। ५४७. से किं तं अज्झीणे?२ चउब्विहे पण्णत्ते । तं जहा णामज्झीणे ठवणज्झीणे दव्वज्झीणे भावज्झीणे। ५४८. नाम-ठवणाओ पुव्ववण्णियाओ। ५४९. से किं तं दव्वज्झीणे? २ दुविहे पण्णत्ते । तं० आगमतो य नोआगमतो य। ५५०. से किं तं आगमतो दव्वज्झीणे? २ जस्स णं अज्झीणे त्ति पदं सिक्खितं ठितं जितं मितं परिजितं तं चेव जहा दव्वज्झयणे तहा भाणियव्वं, जाव से तं आगमतो दव्वज्झीणे । ५५१. से किं तं नोआगमतो दव्वज्झीणे? २ तिविहे पण्णत्ते । तं जहा जाणयसरीरदव्वन्झीणे भवियसरीरदव्वज्झीणे जाणयसरीरभवियसरीरवतिरित्ते दव्वज्झीणे। ५५२. से किं तं जाणयसरीरदव्वज्झीणे ? २ अज्झीणपयत्याहिकारजाणयस्स जं सरीरयं ववगय-चुत-चइत-चतदेहं जहा दव्वज्झयणे तहा भाणियव्वं, जाव से तंज जाणयसरीरदव्वज्झीणे । ५५३. से किं तं भवियसरीरदव्वज्झीणे ? २ जे जीवे जोणीजम्मणनिक्खंते जहा दव्वज्झयणे, जाव से तं भवियसरीरदव्वज्झीणे । ५५४. से किं तं जाणयसरीरभवियसरीरवइरित्ते दव्वज्झीणे ? २ सव्वागाससेढी । सेतं जाणयसरीरभवियसरीरवइरित्ते दव्वज्झीणे । से तं नोआगमओ दव्वज्झीणे । सेतं दव्वज्झीणे। ५५५. से किं तंभावज्झीणे ? २ दुविहे पण्णत्ते । तं जहा आगमतो य नोआगमतो य। ५५६. से किं तं आगमतो भावज्झीणे ? २ जाणए उवउत्ते। से तं आगमतो भावज्झीणे। ५५७. से किं तं नोआगमतो भावज्झीणे ? २ जह दीवा दीवसतं पइप्पए, दिप्पए य सो दीवो। दीवसमा आयरिया दिप्पंति, परं च दीवेति ॥ ॥१२६।। से तं नोआगमतो भावज्झीणे । से तं भावज्झीणे । सेतं अज्झीणे । ५५८. से किं तं आए ? २ चउविहे पण्णत्ते । तं जहा नामाए ठवणाए दव्वाए भावाए। ५५९. नाम-ठवणाओ पुव्वभणियाओ। ५६०. से किं तं दव्वाए ? २ दुविहे पण्णत्ते । तं जहा आगमतो य नोआगमतो य। ५६१. से किं तं आगमतो दव्वाए ? जस्स णं आए त्ति पयं सिक्खितं ठितं जाव अणुवओगो दव्वगिति कट्ट, जाव जावइया अणुवउत्ता आगमओ तावझ्या ते दव्वाया, जाव से तं आगमओ दव्वाए। ५६२. से किं तं नोआगमओ दव्वाए ? २ तिविहे पण्णत्ते । तं जहा जाणयसरीरदव्वाए भवियसरीरदव्वाए जाणयसरीरभवियसरीरवइरित्ते दव्वाए। ५६३. से किं तं जाणयसरीरदव्वाए ? २ आयपयत्थाहिकारजाणगस्स जं सरीरगं ववगय-चुत-चतिय-चत्तदेहं सेसं जहा दव्वज्झयणे, जाव से तं जाणयसरीरदव्वाए। ५६४. से किं तं भवियसरीरदव्वाये ? २ जे जीवे जोणीजम्मणणिक्खंते सेसं जहा दव्वज्झयणे, जाव से तं भवियसरीरदव्वाये। ५६५.से किं तं जाणयसरीरभवियसरीरवइरित्ते दव्वाये ? २ तिविहे पण्णत्ते । तं जहा लोइए कुप्पावयणिए लोगुत्तरिए। ५६६. से किं तं लोइए ? २ तिविहे पण्णत्ते । तं जहा सचित्ते अचित्ते मीसए य । ५६७. से किं तं सचित्ते? २ तिविहे पण्णत्ते । तं जहा दुपयाणं चउप्पयाणं अपयाणं । दुपयाणं दासाणं दासीणं, चउप्पयाणं आसाणं हत्थीणं, अपयाणं अंबाणं अंबाडगाणं आए। से तं सचित्ते । ५६८. से किं तं अचित्ते? २ सुवण्ण-रयत-मणि-मोत्तिय-संख-सिलप्पवाल-रत्तरयणाणं [संतसावएज्जस्स आये। से तं अचित्ते । ५६९.
से किं तं मीसए ? २ दासाणं दासीणं आसाणं हत्थीणं समाभरियाउज्जालंकियाणं आये। से तं मीसए । से तं लोइए। ५७०. से किं तं कुप्पावयणिये? २ तिविहे जपण्णत्ते । तं जहा सचित्ते अचित्ते मीसए य । तिण्णि वि जहा लोइए, जाव से तं कुप्पावयणिए। ५७१. से किं तं लोगुत्तरिए ? तिविहे पण्णत्ते । तं जहा सचिते * अचित्ते मीसए य । ५७२. से किं तं सचित्ते ? २ सीसाणं सिस्सिणियाणं आये । से तं सचित्ते । ५७३. से किं तं सचित्ते ? २ पडिग्गहाणं वत्थाणं कंबलाणं reOFFF555555555FFFFFFFFFFF5 श्री आगमगुणमंजूषा - १७४२ 555555FFFF$$$$$$$55555555555
OC$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FGO亚
CONC明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明心C區