________________
TSC555555555555明
(४५) अणुओगदाराई
压岁乐乐虽555555525C
HOLIC%乐乐听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐明明明明明明明明明明明明明听听听听听听听听听D
2 केत्तियं होति ? २ जहण्णएरं जुत्तासंखेज्जएणं आवलिया गुणिया अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ, अहवा जहन्नयं असंखेज्जासंखेज्जयं रूवूणं
उक्कोसयं जुत्तासंखेज्जयं होति । ५१३. जहण्णयं असंखेज्जासंखेज्जयं केत्तियं होइ ? जहन्नएणं जुत्तासंखेज्जएणं आवलिया गुणिया अण्णमण्णब्भासो पडिपुण्णो जहण्णयं असंखेज्जासंखेज्जयं होइ, अहवा उक्कोसए जुत्तासंखेज्जए रूवं पक्खित्तं जहण्णयं असंखेज्जासंखेज्जयं होति, तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं असंखेज्जासंखेज्जयं ण पावति । ५१४. उक्कोसयं असंखेज्जासंखेज्जय केत्तियं होति ? जहण्णयं असंखेजासंखेज्जयं जहण्णयअसंखेज्जासंखेज्जयमेत्ताणं ॥ रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं असंखेज्जासंखेज्जयं होइ, अहवा जहण्णयं परित्ताणतयं रूवूणं उक्कोसयं असंखेज्जासंखेज्जयं होति । ५१५. जहण्णयं परित्ताणतयं केतियं होति?२ जहण्णयं असंखेज्जासंखेजयं जहण्णयअसंखेज्जासंखेज्जयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं परित्ताणतयं होति, अहवा उक्कोसए असंखेज्जासंखेज्जए रूवं पक्खित्तं जहण्णयं परित्ताणतयं होइ । तेण परं अजहण्णमणुक्कोसयाई ठाणाइ जाव उक्कोसयं परित्ताणतयं ण पावइ । ५१६. उक्कोसयं परित्ताणतयं केत्तियं होइ? जहण्णयं परित्ताणतयं जहण्णपरित्ताणंतयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं परित्ताणतयं होइ, अहवा जहण्णयं जुत्ताणतयं रूवूणं उक्कोसयं परित्ताणतयं होइ।५१७. जहण्णयं जुत्ताणतयं केत्तियं होयति ? जहण्णयं परित्ताणंतयं जहण्णयपरित्ताणतयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णोजहण्णयं जुत्ताणतयं होइ, अहवा उक्कोसए परित्ताणतए रूवं पक्खित्तं जहन्नयं जुत्ताणतयं होइ, अभवसिद्धिया वितेत्तिया चेव, तेण परं अजहण्णमणुक्कोसयाई ठणाइं जाव उक्कोसयं जुत्ताणंतयं ण पावति । ५१८. उक्कोसयं जुत्ताणतयं केत्तियं होति ? जहण्णएणं जुत्ताणतएणं अभवसिद्धिया गुणिता अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्ताणतयं होइ, अहवा जहण्णयं अणंताणतयं रूवूणं उक्कोसयं जुत्ताणतयं होइ । ५१९. जहण्णयं अणंताणतयं केत्तियं होति ? जहण्णएणं जुत्ताणंतएणं अभवसिद्धिया गुणिया अणमण्णमब्भासो पडिपुण्णो जहण्णयं अणंताणतयं होइ, अहवा उक्कोसए जुत्ताणंतए रूवं पक्खित्तं जहण्णयं अणंताणतयं होति, तेण परं अजहण्णमणुक्कोसयाइं ठाणाइं । से तं गणणासंखा। ५२०. से किं तं भावसंखा ? २ जे इमे जीवा संखगइनाम-गोत्ताई कम्माइं वेदेति । से तं भावसंखा । से तं संखप्पमाणे । से तं भावप्पमाणे । से तं पमाणे।।। [पमाणे त्ति पयं सम्मत्तं ॥ [सुत्ताई ५२१-५२५. वत्तव्वयादारं] ५२१. से किं तं वत्तव्वया ? २ तिविहा पण्णत्ता। तं० ससमयवत्तव्वया परसमयवत्तव्वया ससमयपरसमयवत्तव्वया । ५२२. से किं तं ससमयवत्तव्वया ? २ जत्थ णं ससमए आघविज्जति पण्णविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । सेतं ससमयवत्तव्वया। ५२३. से किं तं परसमयवत्तव्वया ? २ जत्थ णं परसमए आघविज्जति जाव उवदंसिज्जति। से तं परसमयवत्तव्वया। ५२४. से किं तं ससमयपरसमयवत्तव्वया ? २ जत्थ णं ससमए परसमए आघविज्जइ जाव उवदंसिज्जइ । से तं ससमयपरसमयवत्तव्वया। ५२५. [१] इयाणिं को णओ कं वत्तव्वयमिच्छति ? तत्थ णेगमववहारा तिविहं वत्तव्वयं इच्छंति । तं जहा ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयपरसमयवत्तव्वयं । [२] उज्जुसुओ दुविहं वत्तव्वयं इच्छति । तं जहा ससमयवत्तव्वयं परसमयवत्तव्वयं । तत्थ णं जा सा ससमयवत्तव्वया सा ससमयं पविट्ठा, जा सा परसमयवत्तव्वया सा परसमयं पविट्ठा, तम्हा दुविहा वत्तव्वया, णत्थि तिविहा वत्तव्वया। [३] तिण्णि सद्दणया एगं ससमयवत्तव्वयं इच्छंति, नत्थि परसमयवत्तव्वया । कम्हा ? जम्हा परसमए अणढे अहेऊ असब्भावे अकिरिया उम्मग्गे अणुवएसे मिच्छादसणमिति कट्ट, तम्हा सव्वा ससमयवत्तव्वया, णत्थि परसमयवत्तव्वया णत्थि ससमयपरसमयवत्तव्वया । सेतं वत्तव्वया। सुत्तं ५२६. अत्थाहिगारदारं] ५२६. से किं तं अत्याहिगारे? २ जो जस्स अज्झयणस्स अत्थाहिगारो । तं जहा सावज्जजोगविती १ उक्कित्तण २ गुणवओ य पडिवत्ती ३ । खलियस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥१२३।। से तं अत्याहिगारे। [सुत्ताई ५२७-५३३. समोयारदारं] ५२७. से किं तं समोयारे? २ छव्विहे पण्णत्ते। तं० णामसमोयारे ठवणसमोयारे दव्वसमोयारे खेत्तसमोयारे कालसमोयारे भावसमोयारे। ५२८. से किं तं णामसमोयारे ? नाम-ठवणाओ पुव्ववणियाओ। ५२९. से किं तं दव्वसमोयारे ? २ दुविहे पण्णत्ते। तं०-आगमतोय
WOO听听听听听听历历历明明明明明明明明明明明明明明明明明明明明明明明明明明明劣明明明明明明明明明明听2O
Keros #
##
#55555 555 श्री आगमगुणमंजूषा-१७४००5555555555555555555FSTOR