________________
FOR955555555555555
(४५) अणुओगदाराई
[३८]
$$$$$
$
$$$$$ 150
[४] असंतयं संतएणं उवमिज्जति जहा परिजूरियपेरंतं चलंतवेंट पडंत निच्छीरं । पत्तं वसणप्पत्तं कालपत्तं भणइ गाहं ॥१२०।। जह तुब्भे तह अम्हे, तुम्हे वि य होहिहा जहा अम्हे। अप्पाहेति पडतं पंडुयपत्तं किसलयाणं ॥१२१।। णवि अत्थि णवि य होही उल्लावो किसल-पंडुपत्ताणं। उवमा खलु एस कया भवियजणविबोहणट्ठाए ॥१२२[५] असंतयं असंतएणं उवमिज्जति जहा खरविसाणं तहा ससविसाणं । से तं ओवमसंखा। ४९३. से किं तं परिमाणसंखा ? २ दुविहा पण्णत्ता। तं०कालियसुयपरिमाणसंखा दिट्ठिवायसुयपरिमाणसंखा य । ४९४. से किं तं कालियसुयपरिमाणसंखा ? २ अणेगविहा पण्णत्ता । तं जहा-पज्जवसंखा अक्खरसंखा संघायसंखा पदसंखा पादसंखा गाहासंखा सिलोगसंखा वेढसंखा निज्जुत्तिसंखा अणुओगदारसंखा उद्देसगसंखा अज्झयणसंखा सुयखंधसंखा अंगसंखा । सेतं कालियसुयपरिमाणसंखा। ४९५. से किं तं दिट्ठिवायसुयपरिमाणसंखा? २ अणेगविहा पणत्ता। तं जहा-पज्जवसंखा जाव अणुओगदारसंखा पाहुडसंखा पाहुडियासंखा पाहुडपाहुडियासंखा वत्थुसंखा पुव्वसंखा से तं दिट्ठिवायसुयपरिमाणसंखा। से तं परिमाणसंखा। ४९६. से किं तं जाणणासंखा ? २ जो जं जाणइ सो तं जाणति, तं जहा सई सहिओ, गणियं गाणिओ, निमित्तं नेमित्तिओ, कालं कालनाणी, वेज्जो वेज्जियं । से तं जाणणासंखा । ४९७. से किं तं गणणासंखा ? २ एक्को गणणं न उवेति, दुप्पभितिसंखा। तं जहा संखेज्जए असंखेज्जए अणंतए। ४९८. से किं तं संखेज्जए ? २ तिविहे पण्णत्ते । तं जहा जहण्णए उक्कोसए अजहण्णमणुक्कोसए। ४९९. से किं तं असंखेज्जए ? २ तिविहे पण्णत्ते । तं जहा परित्तासंखेज्जए जुत्तासंखेज्जए असंखेज्जासंखेज्जए। ५००. से किं तं परित्तासंखेजए ? २ तिविहे पण्णत्ते। तं० जहण्णए उक्कोसए अजहण्णमणुक्कोसए । ५०१. से किं तं जुत्तासंखेजए ? २ तिविहे पण्णत्ते। तं० जहण्णए उक्कोसए अजहण्णमणुक्कोसए। ५०२. से किं तं असंखेज्जासंखेज्जए ? २ तिविहे पण्णत्ते । तं जहा जहण्णए उक्कोसए अजहण्णमणुक्कोसए। ५०३. से किं तं अणंतए ? २ तिविहे पण्णत्ते। तं जहा परित्ताणतए जुत्ताणतए अणंताणतए। ५०४.से किं तं परित्ताणतए ? २ तिविहे पण्णत्ते। तं० जहण्णए उक्कोसए अजहण्णमणुक्कोसए। ५०५. से किं तं जुत्ताणंतए ? २ तिविहे पण्णत्ते । तं जहा जहण्णए उक्कोसए अजहण्णमणुक्कोसए। ५०६. से किं तं अणंताणंतए ? २ दुविहे पण्णत्ते । तं जहा जहण्णए य अजहण्णमणुक्कोसए य । ५०७. जहण्णयं संखेज्जयं केत्तियं होइ ? दोरूवाई, तेण परं अजहण्णमणुक्कोसयाई ठाणाइं जाव उक्कोसयं संखेज्जयं ण पावइ । ५०८. उक्कोसयं संखेज्जयं केत्तियं होइ ? उक्कोसयस्स संखेज्जयस्स परूवणं करिस्सामि से जहानामए पल्ले सिया, एगं जोयणसयसहस्सं आयामविक्खंभेणं, तिण्णि जोयणसयसहस्साई सोलस य सहस्साइं दोण्णि य सत्तावीसे जोयणसते तिण्णि य कोसे अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते । सेणं पल्ले सिद्धत्थयाणं भरिए। ततोणं तेहिं सिद्धत्थएहिं दीव-समुद्दाणं उद्धारे घेप्पति, एगे दीवे एगे समुद्दे २ एवं पक्खिप्पमाणेहिं २ जावइया णं दीव-समुद्दा तेहिं सिद्धत्यएहिं अप्फुण्णा एस णं एवतिए खेते पल्ले आइतु । से णं पल्ले सिद्धत्थयाणं भरिए। ततो णं तेहिं सिद्धत्थएहिं दीव-समुद्दाणं उद्धारे घेप्पति एगे दीवे एगे समुद्दे २ एवं
पाक्खप्पमाणेहिं २ जावइया णं दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुन्ना एस णं एवतिए खेत्ते पल्ले पढमा सलागा, एवइयाणं सलागाणं असंलप्पा लोगा भरिया तहा भवि उक्कोसयं संखेज्जयं ण पावइ, जहा को दिलुतो ? से जहाणामए मंचे सिया आमलगाणं भरिते, तत्थ णं एगे आमलए पक्खित्ते से माते, अण्णे वि पक्खित्ते से विज
माते, अन्ने वि पक्खित्ते से वि माते, एवं पक्खिप्पमाणे २ होही से आमलए जम्मि पक्खित्ते से मंचए भरिज्जिहिइ जे वि तत्थ आमलए न माहिति । ५०९. एवामेव उक्कोसए संखेज्जए रूवं पक्खित्तं जहण्णयं परित्तासंखेज्जयं भवति, तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं परित्तासंखेज्जयं ण पावइ । ५१०. उक्कोसयं परित्तासंखेज्जयं केत्तियं होति ? २ जहण्णयं परित्तासंखेज्जयं जहण्णयपरित्तासंखेज्जयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं परित्तासंखेज्जयं होति, अहवा जहन्नयं जुत्तासंखेज्जयं रूवूणं उक्कोसयं परित्तासंखेज्जयं होइ। ५११. जहन्नयं जुत्तासंखेज्जयं के त्तियं होति ? २ जहण्णयं परित्तासंखेज्जयं जहण्णयपरित्तासंखेज्जयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहन्नयं जुत्तासंखेज्जयं हवति, अहवा उक्कोसए परित्तासंखेज्जए रूवं पक्खित्तं जहण्णयं
जुत्तासंखेजयं होति, आवलिया वि तत्तिया चेव, तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव उक्कोसयं जुत्तासंखेज्जयं ण पावइ । ५१२. उक्कोसयं जुत्तासंखेज्जयं meros5555555555555 श्री आगमगुणमंजूषा- १७३९.
55555555
O OR
HOGO乐听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听玩玩玩乐乐听听听听听听听听听听听F6C
GO步明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐明..