________________
PAGR9$$$$$$$
(४५) अणुओगदाराइं
[३७]
$$$$
$
$
$$$
2
CD)
XOXO
乐乐听听听听听听听听听听听国乐明纸明明明明 听乐听听听听听听听听听听听听听听听听听听听听听听
ण णज्जइ कतरेणं समासेणं भणसि ? किं तप्पुरिसेणं किं कम्मधारएणं ?, जइ तप्पुरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भणसि तो विसेसओ भणाहि-धम्मे य से पदेसे य से से पदेसे धम्मे, अहम्मे य से पदेसे य से से पदेसे अहम्मे, आगासे य से पदेसे य से से पदेसे आगासे, जीवे य से पदेसे य से से पदेसे नोजीवे, खंधे य से पदेसे य से से पदेसे नोखंधे । एवं वयंत संपयं समभिरूढं एवंभूओ भणइ-जं जं भणसि तं तं सव्वं कसिणं पडिपुण्णं निरवसेसं एगगहणगहितं देसे वि मे अवत्थू पदसे वि मे अवत्थू । से तं पदेसदिटुंतेणं । से तं णयप्पमाणे । ४७७. से किं तं संखप्पमाणे ? २ अट्ठविहे पण्णत्ते । तं जहा-नामसंखा ठवणसंखा दव्वसंखा ओवमसंखा परिमाणसंखा जाणणासंखा गणणासंखा भावसंखा । ४७८. से किं तं नामसंखा ? २ जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तद्भयाण वा संखा ति णामं कज्जति । से तं नामसंखा। ४७९. से किं तं ठवणासंखा ? २ जण्णं कट्ठकम्मे वा पोत्थकम्मे वा चित्तकम्मे वा लेप्पकम्मे वा गंथिकम्मे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एक्को वा अणेगा वा सब्भावठवणाए वा असब्भावठवणाए वा संखा त्ति ठवणा ठवेज्जति। सेतं ठवणासंखा। ४८०. नाम-ठवणाणं को पतिविसेसो? नाम आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा। ४८१. से किं तंदव्वसंखा? २ दुविहा पं० । तं० आगमओ य नोआगमतो य । ४८२. से किं तं आगमओ दव्वसंखा ? २ जस्स णं संखा ति पदं सिक्खितं ठियं जियं मियं परिजियं जाव कंगिण्ह(कंठोट्ठ)विप्पमुक्कं गुरुवायणोवगयं , सेणं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए, कम्हा ? अणुवओगो दव्वमिति कट्ट। ४८३. [१] [णेगमस्स] एक्को अणुवउत्तो आगमतो एका दव्वसंखा, दो अणुवउत्ता आगमतो दो दव्वसंखाओ, तिन्नि अणुवउत्ता आगमतो तिन्नि दव्वसंखाओ, एवं जावतिया अणुवउत्ता तावतियाओ [णेगमस्स आगमतो] दव्वसंखाओ। २] एवामेव ववहारस्स वि। [३] संगहस्सएको वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा [आगमओ] दव्वसंखा वा दव्वसंखाओ वा [सा एगा दव्वसंखा] । [४] उज्जुसुयस्स [एगो अणुवउत्तो] आगमओ एका दव्वसंखा, पुहत्तं णेच्छति। [५] तिण्हं सद्दणयाणं जाणए अणुवउत्ते अवत्थू, कम्हा ? जति जाणए अणुवउत्ते ण भवति । सेतं आगमओ दव्वसंखा। ४८४. से किं तं नोआगमतो दव्वसंखा ? २ तिविहा पं०। तं०-जाणयसरीरदव्वसंखा भवियसरीरदव्वसंखा जाणगसरीरभवियसरीरवतिरित्ता दव्वसंखा । ४८५. से किं तं जाणगसरीरदव्वसंखा ? २ संखा ति पयत्थाहिकारजाणगस्स जं सरीरयं ववगय-चुय-चइत-चत्तदेहं जीवविप्पजढं जाव अहो ! णं इमेणं सरीरसमूसएणं संखा ति पयं आघवितं जाव उवदंसियं, जहा को दिलुतो? अयं घयकुंभे आसि । से तं जाणगसरीरदव्वसंखा । ४८६. से किं तं भवियसरीरदव्वसंखा ? २ जे जीवे जोणीजम्मणणिक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिट्टेणं भावेणं संखा ति पयं सेकाले सिक्खिस्सति, जहा को दिढतो? अयं घयकुंभे भविस्सति । सेतं भवियसरीरदव्वसंखा। ४८७. से किं तं जाणयसरीरभवियसरीरवइरित्ता दव्वसंखा ? २ तिविहा पण्णत्ता । तं जहा-एगभविए बद्धाउए अभिमुहणामगोत्ते य । ४८८. एगभविए णं भंते ! एगभविए त्ति कालतो केवचिरं होति ? जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी। ४८९. बद्धाउए णं भंते ! बद्धाउए त्ति कालतो केवचिरं होति ? जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडीतिभागं । ४९०. अभिमुहनामगोत्ते णं भंते ! अभिमुहनामगोत्ते त्ति कालतो केवचिरं होति ? जहन्नेणं एक्कं समयं, उक्कोसेणं अंतमुहुत्तं । ४९१. रयाणिं को णओ कं संखं इच्छति ?-तत्थ णेगम-संगह-ववहारा तिविहं संखं इच्छंति, तं जहा-एक्कभवियं बद्धाउयं अभिमुहनामगोत्तं च । उजुसुओ दुविहं संखं इच्छति, तं जहा-बद्धाउयं च अभिमुहनामगोत्तं च । तिण्णि सद्दणया अभिमुहणामगोत्तं संखं इच्छंति । से तं जाणयसरीरभवियसरीरवइरित्ता दव्वसंखा । से तं नोआगमओ दव्वसंखा । से तं दव्वसंखा। ४९२. [१] से किं तं ओवमसंखा ? २ चउव्विहा पण्णत्ता । तं जहा-अस्थि संतयं संतएणं उवमिज्जइ १ अस्थि संतयं असंतएणं उवमिज्जइ २ अत्थि असंतयं संतएणं उवमिज्जइ ३ अत्थि असंतयं असंतएणं उवमिज्जइ ४ । [२] तत्थ संतयं संतएणं उवमिज्जइ जहा संता अरहंता संतएहिं पुरवरेहिं संतएहिं कवाडएहिं संतएहिं वच्छएहिं उवमिज्जति, तं जहा- पुरवरकवाडवच्छा फलिहभुया दुंदुभित्थणियघोसा । सिरिवच्छंकियवच्छा सव्वे वि जिणा
चउव्वीसं ॥११९|| [३] संतयं असंतएणं उवमिज्जइ जहा-संताई नेरइय-तिरिक्खजोणिय-मणूस-देवाणं आउयाइं असंतएहिं पलिओवम-सागरोवमेहिं उवमिज्जति। reOF5 455555555555 श्री आगमगुणमंजूषा - १७३८॥ ॥
॥॥॥
5 55555FOR
SNQ明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听G