________________
(४५) अणुओगदाराई
I
अडविहुत्ते गच्छेज्जा, तं च केइ पासित्ता वदेज्जा- कत्थ भवं गच्छसि ? अविसुद्धो नेगमो भणति पत्थगस्स गच्छामि । तं च केइ छिंदमाणं पासित्ता वइज्ना- किं भवं छिंदसि ? विसुद्धतराओ नेगमो भणति - पत्थयं छिंदामि । तं च केइ तच्छेमाणं पासित्ता वदेज्जा - किं भवं तच्छेसि ? विसुद्धतराओ णेगमो भणति-पत्थयं तच्छेमि । तं च केइ उक्किरमाणं पासित्ता वदेज्जा - किं भवं उक्तिरसि ? विसुद्धतराओ गमो भणति-पत्थयं उक्किरामि । तं च केइ [वि] लिहमाणं पासेत्ता वदेज्जा - किं भवं [वि] लिहसि ? विसुद्धतराओ णेगमो भणति - पत्थयं [वि] लिहामि । एवं विसुद्धतरागस्स णेगमस्स नामाउडितओ पत्थओ । एवमेव ववहारस्स वि । संगहस्स चितोमिओ मिज्जसमारूढो पत्थओ, उजुसुयस्स पत्थयो वि पत्थओ मिज्जं पि से पत्थओ, तिण्हं सद्दणयाणं पत्थयाहिगारजाणओ पत्थओ जस्स वा वसेणं पत्थओ निप्फज्जइ । से तं पत्थयदिट्टंतेणं । ४७५. से किं तं वसहिदिट्टंतेणं ? २ से जहानामए केइ पुरिसे कंचि पुरिसं वदिज्जा, कहिं भवं वससि ? तत्थ अविसुद्धो णेगमो भणइ-लोगे वसामि । लोगे तिविहे पण्णत्ते, तं जहा-उडलोए अधोलोए तिरियलोए, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ - तिरियलोए वसामि । तिरियलोए जंबुद्दीवादीया सयंभुरमणपज्जवसाणा असंखेज्ना दीव-समुद्दा पण्णत्ता, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति जंबुद्दीवे वसामि । जंबुद्दीवे दस खेत्ता पण्णत्ता, जहा भरहे एरव हेमवए एरण्णवए हरिवस्से रम्मगवस्से देवकुरा उत्तरकुरा पुव्वविदेहे अवरविदेहे, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति भरहे वसामि | भरहे वासे दुविहे पण्णत्ते, तं जहा दाहिणभरहे य उत्तरडभरहे य, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति - दाहिणडभरहे वसामि । दाहिणडुभरहे अणेगाई गाम-नगर- खेड - कव्बड-मडंब - दोणमुह-पट्टणा-ऽऽगर-संवाह-सण्णिवेसाई, तेसु सव्वेसु भवं वससि ? विसुद्धतरातो गमो भणतिपाडलिपुत्ते वसामि । पाडलिपुत्ते अणेगाइं गिहाई, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति-देवदत्तस्स घरे वसामि । देवदत्तस्स घरे अणेगा कोडगा, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणति-गब्भघरे वसामि । एवं विसुद्धस्स णेगमस्स वसमाणो वसति । एवमेव ववहारस्स वि। संगहस्स संथारसमारूढो वसति । उज्जुसुयस्स जेसु आगासपएसेसु ओगाढो तेसु वसइ । तिण्हं सद्दनयाणं आयभावे वसइ । से तं वसहिदितेणं । ४७६. से किं तं पदेसदिट्टंतेणं ? २ णेगमो भणति-छण्हं पदेसो, तं जहा-धम्मपदेसो अधम्मपदेसो आगासपदेसो जीवपदेसो खंधपदेसो देसपदेसो । एवं वयंतं णेगमं संगहो भणइ-जं भणसि छण्हं पदेसो तण्ण भवइ, कम्हा ? जम्हा जो सो देसपदेसो सो तस्सेव दव्वस्स, जहा को दिट्टंतो ?, दासेण मे खरो कीओ दासो वि मे खरो वि मे, तं मा भणाहि छण्हं पएसो, भणाहि पंचण्हं पएसो, तं जहा - धम्मपएसो अहम्मपएसो आगासपदेसो जीवपएसो खंधपदेसो । एवं वयंतं संगहं ववहारो भणइ जं भणसि-पंचण्हं पएसो तं ण भवइ, कम्हा ? जइ जहा पंचण्हं गोट्ठियाणं केइ दव्वजाए सामण्णे, तं जहा हिरण्णे वा सुवण्णे वा धणे वा धण्णे वा, तो जुत्तं वत्तुं जहा पंचण्डं पएसो ?, तं मा भणाहि पंचण्हं पएसो, भणाहि-पंचविहो पएसो, तं जहा-धम्मपदेसो अहम्मपदेसो आगासपदेसो जीवपदेसो खंधपदेसो । एवं वदंतं ववहारं उज्जुसुओ भणति - जं भणसि-पंचविहो पदेसो तं न भवइ, कम्हा ? जइ ते पंचविहो पएसो एवं ते एक्केक्को पएसो पंचविहो एवं ते पणुवीसतिविहो पदेसो भवति, तं मा भणाहि - पंचविहो पएसो, भणाहिभतियव्वोपदेसो-सिया धम्मपदेसो सिया अधम्मपदेसो सिया आगासपदेसो सिया जीवपदेसो सिया खंधपदेसो । एवं वयंतं उज्जुसुयं संपतिसद्दणओ भणति जं भणसि भइयव्वो पदेसो तं न भवति, कम्हा ? जइ ते भइयव्वो पदेसो एवं ते धम्मपदेसो वि सिया अधम्मपदेसो सिया आगासपदेसो सिया जीवपदेसो सिया खंधपदेसा १, अधम्मपदेसो वि सिया धम्मपदेसो सिया आगासपएसो सिया जीवपएसो सिया खंधपएसो २, आगासपएसो वि सिया धम्मपदेसो सिया अहम्मपएसो सिया जीवपएसो सिया खंधपएसो ३, जीवपएसो वि सिया धम्मपएसो सिया अधम्मपएसो सिया आगासपएसो सिया खंधपएसो ४, खंधपएसो वि सिया धम्मपदेसो सिया अधम्मपदेसो सिया आगासपदेसो सिया जीवपदेसो ५, एवं ते अणवत्था भविस्सइ, तं मा भणाहि भइयव्वो पदेसो, भणाहि धम्मे पदेसे से पदेसे धम्मे, अहम्मे पदेसे से पदेसे अहम्मे, आगासे पदेसे से पदेसे आगासे, जीवे पदेसे से पदेसे णोजीवे, खंधे पदेसे से पदेसे णोखंधे । एवं वयंतं सद्दणयं समभिरूढो भणति-जं भणसि-धम्मे पदेसे से पदेसे धम्मे जाव खंधे पदेसे से पदेसे नोखंधे, तं न भवइ, कम्हा ? एत्थ दो समासा भवंति, तं जहा तप्पुरिसे य कम्मधारए य, तं श्री आगमगुणमंजूषा- १७३७
ON
YO
[३६]
प्र