________________
KGRO
(४५) अणुओगदाराई
[३५]
गहणं पडुप्पण्णकालगहणं अणागयकालगहणं । ४५५. से किं तं तीतकालगहणं ? नित्तणाई वणाई अनिप्फण्णसस्सं च मेतिणिं सुक्काणि य कुंड-सर-णदि-दहतलागाइं पासित्ता तेणं साहिज्जति जहा कुवुट्ठी आसी । से तं तीयकालगहणं । ४५६. से किं तं पडुप्पण्णकालगहणं ? २ साहुं गोयरग्गगयं भिक्खं अलभमाणं पासित्ता ते साहिज्जइ जहा दुभिक्खं वट्टइ । से तं पडुप्पण्णकालगहणं । ४५७. से किं तं अणागयकालगहणं ? २ अग्गेयं वा वायव्वं वा अण्णयरं वा अप्पसत्थं उपायं पासित्ता ते साहिज्जइ जहा कुवुट्ठी भविस्सइ । से तं अणागतकालगहणं । से तं विसेसदिहं । से तं दिट्ठसाहम्मवं । से तं अणुमाणे । ४५८. से किं तं ओवम्मे ? २ विपण । तं हा साहम्मोवणीते य वेहम्मोवणीते य । ४५९. से किं तं साहम्मोवणीए ? २ तिविहे पण्णत्ते । तं० - किंचि-साहम्मे पायसाहम्मे सव्वसाहम्मे य । ४६०. से किं तं किंचिसाहम्मे ? २ जहा मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो, जहा समुद्दो तहा गोप्पयं जहा गोप्पयं तहा समुद्दो, जहा आइच्चो तहा खज्जोतो, जहा खज्जोतो तहा आइच्चो, जहा चंदो तहा कुंदो जहा कुंदो तहा चंदो । से तं किंचिसाहम्मे । ४६१. से किं तं पायसाहम्मे ? २ जहा गो तहा गवयो, जहा गवयो तहा गो । से तं पायसाहम्मे । ४६२. से किं तं सव्वसाहम्मे ? सव्वसाहम्मे ओवम्मं णत्थि, तहा वि तेणेव तस्स ओवम्मं कीरइ, जहा - अरहंतेहिं अरहंतसरिसं कथं, एवं चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कयं, साहुणा साहुसरिसं कयं । से तं सव्वसाहम्मे । से तं साहम्मोवणीए । ४६३. से किं तं वेहम्मोवणीए ? २ तिविहे पण्णत्ते । तं जहा - किंचिवेहम्मे पायवेहम्मे सव्ववेहम्मे । ४६४. से किं तं किंचिवेहम्मे ? २ जहा सामलेरो न तहा बाहुलेरो, जहा बाहुलेरो न तहा सामलेरो से तं किंचिवेहम्मे । ४६५. से किं तं पायवेहम्मे ? २ जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो । से तं पायवेहम्मे । ४६६. से किं तं सव्ववेहम्मे ? सव्ववेहम्मे नत्थि, तहा वि तेणेव तस्स ओवम्मं कीरइ, जहा णीएणं णीयसरिसं कयं, दासेणां दाससरिसं कयं, काकेण काकसरिसं कयं, साणेणं साणसरिसं कयं, पाणेणं पाणसरिसं कयं । से तं सव्ववेहम्मे । से तं वेहम्मोवणीए । से तं ओवम्मे । ४६७. से किं तं आगमे ? २ दुविहे पण्णत्ते । तं जहालोइए य लोगुत्तरिए य । ४६८. से किं तं लोइए ? २ जण्णं इमं अण्णाणिएहिं मिच्छादिट्ठीएहिं सच्छंदबुद्धिमतिविगप्पिययं । तं जहा- भारहं रामायण जाव चत्तारिय वेदा गोवंगा । सेतं लोइए आगमे । ४६९. से किं तं लोगुत्तरिए ? २ जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णणाण-दंसणधरेहिं तीय-पच्चुप्पण्ण-मणागयजाणएहिं तेलोक्कचहिय-महिय-पूइएहिं सव्वण्णूहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं । तं जहा - आयारो जाव दिट्ठबाओ । से तं लोगुत्तरिए आगमे । ४७०. अहवा आगमे तिविहे पण्णत्ते । तं जहा - सुत्तागमे य अत्यागमे य तदुभयागमे य । अहवा आगमे तिविहे पण्णत्ते । तं०-अत्तागमे अनंतरागमे परंपरागमे । तित्थमराणं अत्थस्स अत्तागमे, गणहराणं सुत्तस्स अत्तागमे अत्थस्स अणंतरागमे, गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्स वि अत्थस्स वि णो अत्तागमे णो अणंतरागमे परंपरागमे । से तं लोगुत्तरिए। से तं आगमे । से तं णाणगुणप्पमाणे । ४७१. से किं तं दंसणगुणप्पमाणे ? २ चउच्चिहे पण्णत्ते । तं जहाचक्खुदंसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिदंसणगुणप्पमाणे केवलदंसणगुणप्पमाणे य । चक्खुदंसणं चक्खुदंसणिस्स घड पड - कड- रघादिस्सु दव्वेसु, अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे, ओहिदंसणं ओहिदंसणिस्स सव्वरूचिदव्वेहिं न पुण सव्वपज्जवेहिं, केवलदंसणं केबलदंसणिस्स सब्बदव्वेहिं सव्वपज्जवेहि य । से तं दंसणगुणप्पमाणे । ४७२. से किं तं चरित्तगुणप्पमाणे ? २ पंचविहे पण्णत्ते । तं जहा- सामाइयचरित्तगुणप्पमाणे छेदोवट्ठावणियचरित्तगुणप्पमाणे परिहारविसुद्धियचरित्तगुणप्पमाणे सुहुमसंपरायचरित्तगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे । सामाइयचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तं जहा इत्तरिए य आवकहिए य । छेदोवट्ठावंणियचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तं जहा - सातियारे य निरंतियारे य । परिहारविसुद्धियचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तं जहाणिव्विसमाणए य णिब्विट्ठकायिए य । सुहुमसंपरायचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तं जहा- संकिलिस्समाणयं च विसुज्झमाणयं च । अहक्खायचरत्तगुणप्पा दुविहे पण्णत्ते । तं जहा-पडिवाई य अपडिवाई य छउमत्थे य केवलिए य । से तं चरित्तगुणप्पमाणे । से तं जीवगुणप्पमाणे । से तं गुणप्पमाणे । ४७३. से किं तं नयप्पमाणे ? २ तिविहे पण्णत्ते । तं जहा पत्थयदिट्टंतेणं वसहिदिट्टंतेणं पएसदिट्टंतेणं । ४७४. से किं तं पत्थगदिट्ठतेणं ? २ से जहानामए केइ पुरिसे परसुं गाय COOK श्री आगमगुणमजूषा- १७३६
: A 5 4 4 4 4 4 4