________________
66666666与与出与出的
खस्य माला मेखला । से तं निरुतिए । से तं भावप्पमाणे । से तं पमाणनामे से तं दसनामे से तं नामे । ॥ नामे त्ति पयं सम्मत्तं । । [सुत्ताई ३१३-५२०. पमाणदारं] ३१३. से किं तं पमाणे ? २चउव्विहे पण्णत्ते । तं जहा दव्वप्यमाणे १ खेत्तप्पमाणे २ कालप्पमाणे ३ भावप्पमाणे ४ । ३१४. से किं तं दव्वपमाणे ? २ दुविहे पण्णत्ते । तं जहा पदेस-निप्फण्णे य १ विभागनिप्फण्णे य २ । ३१५. से किं तं पदेसनिप्फण्णे । ? २ परमाणुपोग्गले दुपएसिए जाव अणतपदेसिए । से तं पदेसनिप्फण्णे । ३१६. से किं तं विभागनिफ्फण्णे ? २ पंचविहे पण्णत्ते । तं जहा माणे १ उम्माणे २ ओमाणे ३ गणिमे ४ पडिमाणे ५ । ३१७. से किं तं माणे ? २ दुवि पण्णत्ते । तं जहा धन्नमाणप्पमाणे य १ रसमाणप्पमाणे य २ । ३१८. से किं तं धण्णमाणप्पमाणे ? २ दो असतीओ पसती, दो पसतीओ सेतिया, चत्तारि सोतियाओं कुलओ, चत्तारि कुलया पत्थो चत्तारि पत्थया आढयं चत्तारि आढयाइं दोणो, सट्ठि आढयाइं जहन्नए कुंभे, असीतिआढयाइं मज्झिमए कुंभे, आढयसतं उक्कोसए कुंभे, अट्टआढयसतिए वाहे । ३१९. एएणं धण्णमाणप्पमाणेणं किं पओयणं ? एतेणं धण्णमाणप्पमाणेणं मुत्तोली- मुरव- इड्डर - अलिंद - अपवारिसंसियाणं धणाणं धणमाणप्यमाणनिव्वित्तिलक्खणं भवति । से तं धण्णमाणप्पमाणे । ३२०. से किं तं रसमाणप्पमाणे ? २ धण्णमाणप्पमाणाओ चउभागविवड्डिए अभिंतरसिहाजुत्ते रसमाणप्पमाणे विहिज्जति । तं जहा चउसट्ठिया ४, बत्तीसिया ८, सोलसिया १६, अट्टमाइया ३२, चउभाइया ६४, अद्धमाणी १२८, माणी २५६ | दो चउसट्ठियाओ बत्तीसिया, दो बत्तीसियाओ सोलसिया, दो सोलसियाओ अट्टभातिया, दो अट्टभाइयाओ चउभाइया, दो चउभाइयाओ अद्धमाणी, सो अद्धमाणीओ माणी । ३२१. एतेणं रसमाणप्पमाणेणं किं पओयणं ? एएणं रसमाणप्पमाणेणं वारग घडग करग-किक्किरि-दइय-करोडि-कुंडियसंसियाणं रसाणं रसमाणप्पमाणनिव्वित्तिलक्खणं भवइ । से तं रसमाणप्पमाणे । से तं माणे । ३२२. से किं तं उम्माणे ? २ जण्णं उम्मिणिज्जइ । तं जहा अद्धकरिसो करिसो अद्धपलं पलं अद्धतुला अद्धभारो भारो । दो अद्धकरिसा करिसो, दोकरिसा अद्धपलं, दो अद्धपलाई पलं, पंचुत्तरपलसतिया तुला, दस तुलाओ अदभारो, वीसं तुलाओ भारो । ३२३. एएणं उम्माणपमाणेणं किं पयोयणं ? एतेणं उम्माणपमाणेणं पत्त-अगलु-तगर-चोयय-कुंकुम खंड-गुल-मच्छंडियादीणं दव्वाणं उम्माणपमाणणिव्वत्तिलक्खणं भवति । से तं उम्माणपमाणे । ३२४. से किं तं ओमाणे ? २ जण्णं ओमिणिज्जति । तं जहा हत्थेण वा दंडेण वा धणुएण वा जुगेण वा णालियाए वा अक्खेण वा मुसलेण वा । दंडं धणू जुगं णालिया य अक्ख मुसलं च चउहत्थं । दसनालियं च रज्जुं वियाण ओमाणसण्णा ||९३ || वत्थुम्मि हत्थमिज्जं खित्ते दंडं धणुं च पंथम्मि | खायं च नालियाए वियाण ओमाणसण्णाए ||९४ || ३२५. एतेणं ओमाणपमाणेणं किं पओयणं ? एतेणं ओमाणप्पमाणेणं खाय-चिय-करगचित-कड-पड-भित्ति परिक्खेवसंसियाणं दव्वाणं ओमाणप्पमाणनिवत्तिलक्खणं भवति । से तं ओमाणे । ३२६. से किं तं गणिमे ? २ जण्णं गणिज्जति । तं जहा एक्को दसगं सतं सहस्सं दससहस्साइं सतसहस्सं दससतसहस्साइं कोडी । ३२७. एतेणं गणिमप्पमाणेणं किं पओयणं ? एतेणं गणिमप्पमाणेणं भितग- भिति भत्त-वेयण- आय-व्वयनिव्विसंसियाणं दव्वाणं गणिमप्पमाणनिव्वित्तिलक्खणं भवति । से तं गणिमे । ३२८. से किं तं पडिमाणे ? २ जण्णं पड़िमिणिज्जइ । तं जहा गुंजा कागणी निप्फावो कम्ममासओ मंडलओ सुवण्णो । पंच गुंजाओ कम्ममासओ, कागण्यपेक्षया चत्तारि कागणीओ कम्ममासओ । तिणि निप्फावा कम्ममासओ, एवं चउक्को कम्ममासओ । बारस कम्ममासया मंडलओ, एवं अडयालीसाए कागणीए मंडलओ । सोलस कम्ममासया सुवण्णो, एवं चउसट्ठीए कागणीए सुवण्णो । ३२९. एतेणं पडिमाणप्पमाणेणं किं पओयणं ? एतेणं पडिमाणप्पमाणेणं सुवण्ण रजत-मणि-मोत्तिय संख-सिल-प्पवालादीणं दव्वाणं पडिमाणप्पमाणनिव्वत्तिलक्खणं भवति । से तं पडिमाणे । से तं विभागनिप्फण्णे । से तं दव्वपमाणे । ३३०. से किं तं खेत्तप्पमाणे ? २ दुविहे पण्णत्ते । तं T जहा पदेसणिफण्णेय १ विभागणिप्फण्णे य २ । ३३१. से किं तं पदेसणिप्फण्णे ? २ एगपदेसोगाढे दुपदेसोगाढे जाव संखेज्जपदेसोगाढे असंखिज्जपदेसोगाढे। से तं पएसणिप्फण्णे । ३३२. से किं तं विभागणिप्फण्णे । २ अंगुल विहत्थि रयणी कुच्छी धणु गाउयं च बोधव्वं । जोयणसेढी पयरं लोगमलोगे वि य तहेव ||१५||
(४५) अणु आगदारा
श्री आगमगुणमजूषा १७२२
(25)
תתתתתתם