________________
IG.105555555555555
(४५) अणुओगदाराई
२०]
$$
$$$
$$$$$
$$2
0
Mero
听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
र १२ वायू १३ य इंदग्गी १४ ॥८९।। मित्तो १५ इंदो १६ णिरिती १७ आऊ १८ विस्सो १९ य बंभ २० विण्हू य २१ । वसु २२ वरुण २३ अय २४ विवद्धी २५ पूसे म २६ आसे २७ जमे २८ चेव ॥९०|| सेतं देवयणामे। २८७. से किं तं कुलनामे ? २ उग्गे भोगे राइण्णे खत्तिए इक्खागे णाते कोरव्वे । सेत्तं कुलनामे। २८८. से किं , तंपासंडनामे ? २ समणए पंडरंगए भिक्खू कावालियए तावसए परिव्वायगे। से तं पासंडनामे। २८९. से किं तं गणनामे ? २ मल्ने मल्लदिन्ने मल्लधम्मे मल्लसम्मे
मल्लदेवे मल्लदासे मल्लसेणे मल्लरक्खिए। से तं गणनामे । २९०.से कि तं जीवियाहेउं ? २ अवकरए उक्कुरुडए उज्जियए कज्जवए सुप्पए । से तं जीवियाहेडं। ॐ २९१. से किं तं आभिप्पाउयनामे ? २ अंबए निंबए बबूलए पलासए सिणए पिलुयए करीरए । से तं आभिप्पाउयनामे । से तं ठवणप्पमाणे । २९२. से किं तं
दव्वप्पमाणे ? २ छविहे पण्णत्ते। तं जहा-धम्मत्थिकाए जाव अद्धासमए से तं दव्वप्पमाणे । २९३. से किं तं भावप्पमाणे? २ चउव्विहे पण्णत्ते । तं जहा-सामासिए ' १ तद्धितए २ धातुए ३ निरुत्तिए ४।२९४. से किं तं सामासिए ? २ सत्त समासा भवंति। तं जहा-दंदे १ य बहुम्वीही २ कम्मधारए ३ दिग्गु ४ य । तप्पुरिस ५ ॥
अव्वइभावे ६ एक्कसेसे ७ य सत्तमे ॥९१।। २९५. से किं तं दंदे समासे? २ दन्ताश्च ओष्ठौ च दन्तोष्ठम्, स्तनौ च उदरं च स्तनोदरम्, वस्त्रं च पात्रं च वस्त्रपात्रम्, अश्वश्च महिश्च अश्वमहिषम्, अहिश्च नकुलश्च अहिनकुलम् । से तं दंदे समासे । २९६. से किं तं बहुव्रीहिसमासे ? २ फुल्ला जम्मि गिरिम्मि कुडय-कलंबा सो इमो गिरी फुल्लियकुडय-कलंबो । से तं बहुव्रीहिसमासे । २९७. से किं तं कम्मधारयसमासे ? २ धवलो वसहो धवलवसहो, किण्हो मिगो किण्हमिगो, सेतो पटो सेतपटो, रत्तो पटो रत्तपटो। से तं कम्मधारयसमासे । २९८. से किं तं दिगुसमासे ? २ तिण्णि कडुगा तिकडुगं, तिणि महुराणि तिमहुरं, तिण्णि गुणा तिगुणं, तिण्णि पुरा तिपुरं, तिण्णि सरा तिसरं, तिण्णि पुक्खरा तिपुक्खरं, तिण्णि बिंदुवा तिबिंदुयं, तिण्णि पहा तिपहं, पंच णदीओ पंचणदं, सत्त गया सत्तगयं, नव तुरगा नवतुरगं, दस गामा दसगाम, दस पुरा दसपुर। से तं दिगुसमासे । २९९. से किं तं तप्पुरिसे समासे ? २ तित्थे कागो तित्थकागो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे महिसो वणमहिसो, वणे मयूरो वणमयूरो । से तं तप्पुरिसे समासे । ३००. से किं तं अव्वइभावे समासे ? २ अणुगामं अणुणदीयं अणुफरिहं अणुचरियं । से तं अव्वईभावे समासे । ३०१. से किं तं एगसेसे समासे ? २ जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, जहा एगो साली तहा बहवे सालिणो जहा बहवे सालिणो तहा एगो साली । से तं एगसेसे समासे । से तं सामासिए। ३०२. से किं तं तद्धियए ? २ कम्मे १ सिप्प २ सिलोए ३ संजोग ४ समीवओ ५ य संजूहे ६ । इस्सरिया७ऽवच्चेण ८ य तद्धितणामं तु अट्ठविहं ।।९२॥ ३०३. से किं तं कम्मणामे ? दीस्सिए सोत्तिए कप्पासिए सुत्तवेतालिए भंडवेतालिए कोलालिए, णरदावणिए । से तं कम्मनामे । ३०४. से किं तं सिप्पनामे ? २ वत्थिए तंतिए तुण्णाए तंतुवाए पट्टकारे देअहे वरुडे भुंजकारे कट्ठकारे छत्तकारे वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे कोट्टिमकारे। सेतं सिप्पनामे । ३०५. से किं तं सिलोयनामे ? २ समणे माहणे सच्चतिही। से तं सिलोयनामे । ३०६. से किं तं संजोगनामे ? २ रण्णो ससुरए, रण्णो सालए, रण्णो सङ्खए, रण्णो जामाउए, रन्नो भगिणीवती । से तं संजोगनामे । ३०७. से किं तं समीवनामे ? २ गिरिस्स समीवे णगरं गिरिणगरं, विदिसाए समीवे णगरं वेदिसं, वेन्नाए समीवे णगरं वेन्नायडं, तगराए समीवे णगरं तगरायडं | से तं समीवनामे । ३०८. से किं तं संजूहनामे ? २ तरंगवतिकारे मलयवतिकारे अत्ताणुसट्ठिकारे बिंदुकारे। सेतं संजूहनामे। ३०९. से किं तं ईसरियनामे ? २ राईसरे तलवरे माडबिए कोडुबिए इन्भे सेट्ठी सत्थवाहे सेणवई। सेतं ईसरियनामे। ३१०. से किं तं अवच्चनामे ? २ तित्थयरमाया चक्कवट्टिमाया बलदेवमाया वासुदेवमाया रायमाया गणिमाया वायगमाया। से तं अवच्चनामे । से तं तद्धिते । ३११. से किं
तं धाउए ? २ भू सत्तायां परस्मैभाषा, एध वृद्धौ, स्पर्द्ध संहर्षे, गा, प्रतिष्ठा-लिप्सयोर्ग्रन्थे च, बाधृ लोडने । से तं धाउए। ३१२. से किं तं निरुत्तिए ? २ मह्यां शेते ऽ 4 महिश:, भ्रमति च रौति च भ्रमर:, मुहर्मुहर्लसंति मुसलं, कचिरिव लम्बते त्यच्च करोति कपित्थं, चिदिति करोति खल्लं च भवति चिक्खल्लं, ऊर्ध्वकर्ण: उलूकः, ॐ
OC玩乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听中出2d
Prows卐55555555555555 श्री आगमगुणमंजवा - १७२१55555555555555
5 555555ORE