________________
HORO55555555555
(४५) अणुओगदाराई
555555555555555FOTO
955555555555555SOCTOR
३३३. से किं तं अंगुले ? २ तिविहे पण्णत्ते । तं जहा आयंगुले १ उस्सेहंगुले २ पमाणंगुले ३ । ३३४. से किं तं आयंगुले ? २ जेणं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालस अंगुलाइं मुहं, नवमुहाइं पुरिसे पमाणजुत्ते भवति, दोणिए पुरिसे माणजुत्ते भवति, अद्धभारं तुलमाणे पुरिसे उम्माणजुत्ते भवति । माणुम्माण-पमाणे जुत्ता लक्खण-वंजण-गुणेहिं उववेया। उत्तमकुलप्पसूया उत्तमपुरिसा मुणेयव्वा ।।९६|| होति पुण अहियपुरिसा अट्ठसतं अंगुलाण उव्विद्धा। छण्णउति अहमपुरिसा चउरुत्तर मज्झिमिल्ला उ॥९७|| हीणा वा अहिया वा जे खलु सर-सत्त-सारपरिहीणा । ते उत्तमपुरिसाणं अवसा पेसत्तणमुवेति ॥९८|| ३३५. एतेणं अंगुलपमाणेणं छ अंगुलाई पादो, दो पाया विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ दंडं धणू जुगे नालिया अक्खमुसले, दो धणुसहस्साई गाउयं, चत्तारि गाउयाइं जोयणं । ३३६. एएणं आयंगुलप्पमाणेणं किं पओयणं ? एतेणं आयंगुलप्पमाणेण जे णं जया मणुस्सा भवंति तेसिं तया अप्पणो अंगुलेणं अगड-दह-नदी-तलाग-वापी-पुक्खरणि-दीहिया-गुंजालियाओ सरा सरपंतियाओ सरसरंपतियाओ बिलपंतियाओ आरामुज्जाण-काणण-वणवणसंड-वणराईओ देवकुल-सभा-पवा-थूम-खाइय-परिहाओ पागारा-ऽट्टालग-चरिय-दार-गोपुर-तोरण-पासाद-घर-सरण-लेण-आवण-सिंघाडग-तिय-चउक्कचच्चर-चउमुह-महापह-पहा सगड-रह-जाण-जुग्ग-गिल्लि-थिल्लि-सीय-संदमाणिय-लोही-लोहकड़ाह-कडुच्छुय-आसण-सतण-खंभ-भंड-मत्तोवगर-णमादीणि अज्जकालिगाइं च जोयणाई मविज्जति। ३३७. से समासओ तिविहे पण्णत्ते । तं जहा-सूतिअंगुले १ पयरंगुले घणंगुले ३ । अंगुलायता एगपदेसिया सेढी सूइअंगुले १ सूयी सूयीए गुणिया पयरंगुले २ पयरं सूईए गुणितं घणंगुले ३ ॥ ३३८. एतेसि णं भंते ! सूतिअंगुल-पयरंगुल-घणंगुलाण य कतरे कतरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूतिअंगुले, पतरंगुले असंखेज्जगुणे, घणंगुले असंखेजगुणे । से तं आयंगुले । ३३९. से किं तं उस्सेहंगुले ? २ अणेगविहे पण्णत्ते । तं जहा परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्ठगुणविवड्डिया कमसो ॥९९।। ३४०. से किं तं परमाणू ? २ दुविहे पण्णत्ते । तं जहा-सुहुमे य १ वावहारिए य २।३४१. तत्थ णं जे से सुहुमे से ठप्पे। ३४२. से किं तं वावहारिए ? २ अणंताणं सुहुमपरमाणुपोग्गलाणं समुदयसमितिसमाकमेणं से एगे वावहारिए परमाणुपोग्गले निप्पज्जति । ३४३. [१] सेणं भंते ! असिधारं वा खुरधारं वा ओगाहेज्जा ? हंता ओगाहेज्जा । से णं तत्थ छिज्जेज वा भिज्जेज वा ? नो इणढे समढे, नो खलु तत्थ सत्थं कमति । [२] से णं भंते ! अगणिकायस्स मज्झंमज्झेणं वीतीवदेना ? हंता वितीवदेजा। से णं तत्थ डहेज्जा ? नो तिणद्वे समढे, णो खलु तत्थ सत्थं कमति। [३] सेणं भंते ! पुक्खलसंवट्टयस्स महामेहस्स मज्झमज्झेणं वीतीवदेज्ना? हंता वीतीवदेज्जा । से णं तत्थ उदउल्ले सिया ? नो तिणद्वे समढे, णो खलु तत्थ सत्थं कमति। [४] सेणं भंते । गंगाए महाणईए पडिसोयं हव्वमागच्छेज्जा ? हेता हव्वमागच्छेज्जा । सेणं तत्थ विणिघायमावज्जेज्जा ? नो तिणढे समढे, णो खलु तत्थ सत्थं कमति। [५] से णं भंते ! उदगावत्तं वा उदगबि, वा ओगहेज्जा ? हंता ओगाहेज्जा । सेणं तत्थ कुच्छेज्ज वा परियावज्जेज वा ? णो इणमढे समढे, नो खलु तत्थ सत्थं कमति । सत्थेण सुतिक्खेण वि छेत्तुं भेत्तुं व जं किर न सक्का । तं परमाणू सिद्धा वयंति आदी पमाणाणं ॥१००।। ३४४. अणंताणं वावहारियपरमाणुपोग्गलाणं समुदयसमितिसमागमेणं सा एगा उस्सण्हसण्हिया ति वा सहसण्हिया ति वा उड्ढरेणू ति वा तसरेणू ति वा रहरेणू ति वा। अट्ठ उस्सण्हसण्हियाओ सा एगा सण्हसण्हिया । अट्ठ सहसण्हियाओ सा एगा उड्ढरेणू । अट्ठ उड्डरेणूओ सा एगा तसरेणू । अट्ठतसरेणूओ सा एगा रहरेणू । अट्ठ रहरेणूओ देवकुरु-उत्तर-कुरुयाणं मणुयाणं से एगे वालग्गे । अट्ट देवकुरु-उत्तरकुरुयाणं मणुयाणं वालग्गा हरिवास-रम्मगवासाणं मणुयाणं से एगे वालग्गे। अट्ठ हरिवस्सरम्मयवासाणं मणुस्साणं वालग्गा, हेमवय-हेरण्णवयवासाणं मणुस्साणं से एगे वालग्गे । अट्ट हेमवय-हेरण्णवयवासाणं मणुस्साणं वालग्गा पुव्वविदेहअवरविदेहाणं मणुस्साणं से एगे वालग्गे । अट्ठ पुव्वविदेह-अवरविदेहाणं मणूसाणं वालग्गा भरहेरवयाणं मणुस्साणं से एगे वालग्गे । अट्ठ भरहेरवयाणं
मणूसाणं वालग्गा सा एगा लिक्खा। अट्ठ लिक्खाओ सा एगा जूया। अट्ठ जूयातो से एगे जवमज्झे । अट्ठ जवमज्झे से एगे उस्सेहंगुले। ३४५. एएणं अंगुलपमाणेणं 2 छ अंगुलाई पादो, बारस अंगुलाई विहत्थी, चउवीसं अंगुलाई रयणी, अडयालीसं अंगुलाई कुच्छी, छन्नउती अंगुलाई से एगे दंडे इ वा धणू इ वा जुगे इ वा नालिया xex555555555555555555555555 श्री आगमगुणमंजूषा-१७२३555555555555555555555$$$OOK
545555555555555555$$$$$$$$$$5555555555555555OOR
$5乐听听听听听听听听听听听听听听听听听听听听听听听乐5C